Book Title: Yoga Viveka Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 63
________________ 39 યોગવિવેકદ્વાચિંશિકા/શ્લોક-૧૨ भवेत्-तारिप थाय छे. आयोज्यकरणादूर्ध्वंसायोन्य २४थी शी द्वितीयः= जीने सामथ्र्ययो। थाय छे. इति=ो प्रमाए तद्विदः तेन नामो योगना नगनारामी, हे छ. ।।१२।। Reोsार्थ : બીજા અપૂર્વકરણમાં પ્રથમ સામર્થ્યયોગ તાત્વિક થાય છે, આયોજ્યકરણથી ઊર્ધ્વ બીજો સામર્થ્યયોગ થાય છે, એ પ્રમાણે યોગના यानारामो 5हे छ. ।।१२।। टी। : द्वितीयेति-द्वितीयापूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः, अपूर्वकरणस्य तु तत्रासञ्जातपूर्वग्रन्थिभेदादिफलेनाभिधानात्, यथाप्राधान्यमयमुपन्यासः, चारुश्च (लाभश्च) पश्चाानुपूर्येति समयविदः । ततो द्वितीयेऽस्मिंस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिक्रमभाविनि प्रथमो धर्मसन्न्याससंज्ञित: सामर्थ्ययोगस्तात्त्विक:-पारमार्थिको, भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसन्न्यासाया: प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात्, अत एवास्या भवविरक्त एवाधिकार्युक्तः । यथोक्तं - “अथ प्रव्रज्यार्हः, आर्यदेशोत्पन्नः, विशिष्टजातिकुलान्वितः, क्षीणप्रायःकर्ममलबुद्धिः (क्षीणप्रायःकर्ममलः, तत एव विमलबुद्धिः) “दुर्लभं मानुष्यं, जन्ममरणनिमित्तं, संपदश्चलाः, विषया दुःखहेतवः, संयोगो वियोगान्तः, प्रतिक्षणं मरणं, दारुणो विपाकः”, इत्यवगतसंसारनैर्गुण्यः, तत एव तद्विरक्तः, प्रतनुकषायः, अल्पहास्यादिः, कृतज्ञो, विनीतः, प्रागपि राजामात्यपौरजनबहुमतः, अद्रोहकारी, कल्याणाङ्गः, श्राद्धः, (स्थिरः,) समुपसंपन्नश्चेति” न ह्यनीदृशो ज्ञानयोगमाराधयति, न चेदृशो नाराधयतीति भावनीयं, सर्वज्ञवचनमागमस्तन्नायमनिरूपितार्थः” । (योगदृष्टि:/श्लोक-१० टीकायाम्) इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124