Book Title: Yoga Viveka Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 85
________________ ५८ યોગવિવેકદ્વાચિંશિકા/શ્લોક-૧૮ सवतरnिs: અપાયના ભાવની અને અભાવની અપેક્ષાએ અધ્યાત્માદિ યોગના અવાંતર સાશ્રવયોગ અને અનાશ્રવયોગ એમ બે પ્રકારના અન્ય ભેદો ગ્રંથકારશ્રી બતાવે છે – Rels : बहुजन्मान्तरकरः सापायस्यैव साश्रवः । अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः ।।१८।। मन्वयार्थ : सापायस्यैव अपायवाणाने ४ बहुजन्मान्तरकरः=Lg४०मांतरने नारो घए मना हेतु साश्रवः साश्रयो छे तत्त्वाङ्गव्यवहारतः तु-वणी dain व्यवहारथी श्यया व्यवहारनयथी एकजन्मा=से ०४८मवाणी अनाश्रवःसनाश्रयो छे. ॥१८॥ श्लोार्थ: અપાયવાળાને જ બહુજન્માંતરને કરનારો સાશ્રવયોગ છે, વળી નિશ્ચયપ્રાપક વ્યવહારનયથી એક જન્મવાળો અનાશ્રવયોગ છે. II૧૮ll टीs: बह्विति-बहुजन्मान्तरकरो-देवमनुष्याद्यनेकजन्मविशेषहेतुः, निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात् सापायस्यैवापायवत एव साश्रवो योगः । एकमेव वर्तमानं जन्म यत्र स त्वनाश्रवः । ननु कथमेतदयोगिकेवलिगुणस्थानादर्वाक् सर्वसंवराभावेनानाश्रवत्वासम्भवादित्यत आह - तत्त्वाङ्ग-निश्चयप्रापको, यो व्यवहारस्ततः, तेन साम्परायिककर्मबन्धलक्षणस्यैवाश्रवस्याभ्युपगमात्तदभावे इत्वराश्रवभावेऽपि नानाश्रवयोगक्षतिरिति भावः । तदुक्तम् - “आश्रवो बन्धहेतुत्वाद बन्ध एवेह यन्मतः । स सांपरायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः" ।। (यो. बिं./श्लो. ३७६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124