SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५८ યોગવિવેકદ્વાચિંશિકા/શ્લોક-૧૮ सवतरnिs: અપાયના ભાવની અને અભાવની અપેક્ષાએ અધ્યાત્માદિ યોગના અવાંતર સાશ્રવયોગ અને અનાશ્રવયોગ એમ બે પ્રકારના અન્ય ભેદો ગ્રંથકારશ્રી બતાવે છે – Rels : बहुजन्मान्तरकरः सापायस्यैव साश्रवः । अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः ।।१८।। मन्वयार्थ : सापायस्यैव अपायवाणाने ४ बहुजन्मान्तरकरः=Lg४०मांतरने नारो घए मना हेतु साश्रवः साश्रयो छे तत्त्वाङ्गव्यवहारतः तु-वणी dain व्यवहारथी श्यया व्यवहारनयथी एकजन्मा=से ०४८मवाणी अनाश्रवःसनाश्रयो छे. ॥१८॥ श्लोार्थ: અપાયવાળાને જ બહુજન્માંતરને કરનારો સાશ્રવયોગ છે, વળી નિશ્ચયપ્રાપક વ્યવહારનયથી એક જન્મવાળો અનાશ્રવયોગ છે. II૧૮ll टीs: बह्विति-बहुजन्मान्तरकरो-देवमनुष्याद्यनेकजन्मविशेषहेतुः, निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात् सापायस्यैवापायवत एव साश्रवो योगः । एकमेव वर्तमानं जन्म यत्र स त्वनाश्रवः । ननु कथमेतदयोगिकेवलिगुणस्थानादर्वाक् सर्वसंवराभावेनानाश्रवत्वासम्भवादित्यत आह - तत्त्वाङ्ग-निश्चयप्रापको, यो व्यवहारस्ततः, तेन साम्परायिककर्मबन्धलक्षणस्यैवाश्रवस्याभ्युपगमात्तदभावे इत्वराश्रवभावेऽपि नानाश्रवयोगक्षतिरिति भावः । तदुक्तम् - “आश्रवो बन्धहेतुत्वाद बन्ध एवेह यन्मतः । स सांपरायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः" ।। (यो. बिं./श्लो. ३७६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004679
Book TitleYoga Viveka Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages124
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy