Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aadhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
%94%
पुरुषार्थे अन्तं निश्चयं गतं मानसं यस्य तथोक्तम् । यद्वा असतां कामुकानां मार्गम् एकान्तगतम् अत्यन्तगतं मानसं यस्य स तथा। "तीवकान्तनिता न्तानि" इत्यमरः । निर्वृत्तकार्य निष्पन्नवालिवधरूपकार्यम् । सिद्धार्थ प्राप्तराज्यम् । अभिप्रेतानीप्सितान् मनोरथान राज्यप्राप्त्यनन्तरमेवं करिष्यामीति संकल्पविषयीभूतानर्थान् तारां च प्राप्तवन्तमिति संबन्धः । कृतार्थ निष्पन्नधनम् । मन्त्रिणामनवेशक मन्त्रिकृतकार्यापरामर्शकम् । उत्सन्नराज्यसन्देश नष्टराज्यनियमनम् । कामवृत्तं कामव्यापारम् । अवस्थितं कामव्यापारपरतन्त्रतयाऽवस्थितमित्यर्थः । निश्चितार्थः निश्चितकर्तव्यः । अब हेतुः-अर्थ
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता। मित्राणां संग्रहः शेषस्तं भवान् कर्तुमर्हति ॥ ९॥ यो हि मित्रेषु कालज्ञः सततं साधु वर्तते । तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥१०॥
यस्थ कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप। समवेतानि सवाणि स राज्यं महदश्नुते ॥११॥ तत्त्वज्ञ इति । कालोचितो धर्मः कालधर्मः तविशेषवित् । वाक्यवित् तदुचितव्याहारवित् । हितम् उदर्कसुखकरम् । तत्त्वं यथार्थम् । पथ्यं नीतिमार्गा दनपेतम् । सामधर्मार्थनीतिमत् साम च धर्मश्च अर्थश्च नीतिश्च सामधर्मार्थनीति तदस्यास्तीति सामधर्मार्थनीतिमत् । प्रणयप्रीतिसंयुक्तम् प्रणयः समानविषयोहः, प्रीतिः न्यूनविषयः । विश्वासकृतनिश्चयम् आप्तवाक्यत्वविश्वासे विषये कृतनिश्चयम् ॥ १-८॥राज्यमिति । कोली कुलकमागता । श्रीः सम्पत् । अभिवार्धता, अप्रतिद्वन्द्वत्वादिति भावः । मित्राणां संग्रहः तत्कार्यकरणम् । शेषः अवशिष्टो भवति । इदमेव वचनं प्रसाध वाक्ये रित्यादिना पूर्व प्रशंसितम् ॥ ९॥ मित्रकार्यस्यावश्यकर्तव्यत्वमाह-यो हीति । कालज्ञः मित्रसंग्रहकालज्ञः । तत्कालातिकम विपरीतं भवतीत्यर्थः । मित्रेषु वर्तते, मित्राधीनो भवतीत्यर्थः ॥ १०॥ यस्येति । दण्ड्यतेऽनेनेति दण्डः सेनाविशेषः । आत्मा प्रभुरित्यर्थः । समवेतानि समुदितानि । एक न्यूनत्वे महाराज्यहानिरिति भावः ॥ ११॥रामातु-दण्डः दण्डवतेऽनेनेति दण्डः सैन्यविशेषः । तबाह कामन्दक:-"पिनुपतामहो वंशसम्भवो दत्तवेतनः। विरूपातपौरुषो जन्ये धर्मार्थनीतिश्च सामधर्मार्थनीति तदस्यास्तीति तथा । विश्वासकृतनिश्चयम् आतवाक्यत्वविश्वासेन कृतनिश्चयम् ॥ ८॥९॥ यो हीनि । कालज्ञः प्रत्युपकार
कालज्ञस्सन मित्रेषु स्वोपकर्तृप्विति शेषः । यः साधु यथा तथा वर्तते । टी -नित्रसङ्महत्यावश्यकत्वमन्वयव्यतिरेकाम्यामाह-यो हीति ॥१०॥ यस्येति । दण्डः दण्डवतेऽनेनेति पदण्डः, सैन्यविशेषः । तथाह कामन्दक:-" अद्वैध्यः क्षत्रियप्रायो दण्डो दण्डविदा मतः" इति । समवेतानि अन्योन्यमनुकूलानि ॥११॥
6
For Private And Personal Use Only

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699