Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 629
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अथ प्रेषितानां वानराणां सन्नाह उच्यते पञ्चचत्वारिंशे - सर्वाश्वेत्यादि । सर्वानाहूय ततः समस्तान् सङ्घीभूतान् पुवगान् अब्रवीत् । यद्वा सम इति च्छेदः । समः सर्वत्र पक्षपातरहितः । एतत्पूर्वोक्तं एवम् अस्मदुक्तप्रकारेण इत्यत्रवीदिति सम्बन्धः ॥ १ ॥ तदिति । शलभा इति बहुलमात्रे दृष्टान्त: | ॥ २ ॥ सीताधिगमे सीताधिगमनिमित्तम् । कृतः कृतसङ्केतः॥ ३ ॥ प्रतस्थे प्रस्थातुमुयुक्तः । सन्ति सुप्रीसन्निवौ सवाहकथनात् ॥४-६॥ ततइति । सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः । समस्तानब्रवीद्धयो रामकार्यार्थसिद्धये । एवमेतद्विचेतव्यं यन्मया परि कीर्तितम् ॥ १ ॥ तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः । शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥ २ ॥ रामः प्रत्र वणे तस्मिन् न्यवसत्सहलक्ष्मणः । प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥ ३ ॥ उत्तरं तु दिशं रम्यां गिरि राजसमावृताम् । प्रतस्थे सहसा वीरो हरिः शतवलिस्तदा ॥ ४ ॥ पूर्वी दिशं प्रति ययौ विनतो हरियूथपः । ताराङ्गदादिसहितः प्लवगो मारुतात्मजः ॥५॥ अगस्त्यचरितामाशां दक्षिणां हरियूपथः । पश्चिमां तु भृशं घोरी सुषेणः प्लवगेश्वरः । प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ ६ ॥ ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् । कपिसेनापतीन मुख्यान् मुमोद सुखितः सुखम् ॥ ७॥ एवं सम्बोधिताः सर्वे राज्ञा वानरयूथपाः। स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥ ८ ॥ आनयिष्यामहे सीतां हनिष्यामश्च रावणम् । नदन्तश्चोत्रदन्तश्च गर्जन्तश्च प्लवङ्गमाः । वेलन्तो धावमानाश्च विनदन्तो महाबलाः ॥ ९॥ मुमोद सुखितः सुखमिति । पूर्व राज्यलाभेन सुखितो राजा सुखं यथा भवति तथा मुमोद उत्तरोत्तरं सुखं प्रापेत्यर्थः ॥ ७ ॥ एवमित्यादि । स्वां स्वां दिशं स्वांशभूमण्डलम् । आनयिष्यामह इत्यत्र इतिकरणं द्रष्टव्यम् । आनयिष्यामह इति नदन्त इत्यन्वयः । नदन्तः शब्दं कुर्वन्तः । उन्नदन्तः ॥ १ ॥ वानरप्रस्थानमाह तदिति । शलभोपमानेन वानराणामसङ्कवेयत्वमुक्तम् ॥ २ ॥ सीताधिगमे इति निमित्तसप्तमी ॥ ३८ ॥ अनविष्यामह इति । अत्रेति सन् चैरिहिंसकान् । धर्व हिंसायाम् इति धातोः । यद्वा समस्तान् मातमध्ये नायातान्मच्छिक्षाविषया इति पूर्व सम्यङ् निरस्तान् । रामकार्यार्थसिद्धये कार्य सीतालामक्ष अर्थो मोक्ष तयोस्सिद्धप यम् एवञ्च नार्थानर्थतेति ज्ञेयम् ॥ १ ॥ अगस्त्यचरिताम् अगस्त्यस्य चरितन, भावे क्तः । चरितं चरणं सचारो यस्पात्सा ताम् । अगत्यचरितं चरित्रं यस्यामिति वा ॥ १ ॥ सुखितः आज्ञानुसारिभि "रमखं प्रापितः । सुखं सु शोमनानि खानि इन्द्रियाणि यस्मिन्कर्मणि तद्यथा भवति तथा मुमोद स्वयं तुतोष ॥ ७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699