Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 697
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandir स इति । वेगसमाहितात्मा वेगविषये समर्पितमनाः। मनः समाधाय मनः समाहितं कृत्वा ॥५०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे। सवेगवान वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता।मनः समाधाय महानुभावोजगाम लङ्का मनसा मनस्वी॥५०॥ इत्यार्षे श्रीरामायणे श्रीमद्भाल्मीकीये आदिकाव्ये चतुर्विशत्सहस्रिकायाँ संहितायां श्रीमत्किष्किन्धा काण्डे सप्तषष्टितमः सर्गः ॥ ६७॥ मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तपष्टितमः सर्गः ॥ ६७ ॥ । इत्थं शगरिगुरुवर्यपदारविन्दसेवारसाधिगतसपरहस्पबोधः । गोविन्दराजविबुधः प्रमुदे बुधानां कैष्किन्धकाण्डविषयां विततान टीकाम् ।। वेगसमाहितात्मा बेगे गमने सम्यगाहितः अर्पितः आत्मा बुद्धियेन । मनः समाधाय मनस्समाधानं कृत्वा ॥५०॥ इति श्रीमत्परमहंसपरिवाजकाचार्य श्रीनारायणतीर्थ शिष्य श्रीमहेश्वरतीविरचितायो श्रीरामायणतत्वदीपिकारुपायो किष्किन्धाकाण्डव्याख्यायां सप्तषष्टितमः सर्गः ॥६॥ महेशतीर्थरचिता रामपादसमर्पिता । किष्किन्धाकाण्डटीकेयं समाप्ता तत्त्वदीपिका ॥ टीका-ति श्रीमत्परमहसपारमाजकाचार्य रामचन्द्रानन्दसरस्वतीस्वामिविरचिढ़े श्रीरामायणटीकाशिरोमणी किष्किन्धाकाण्डः समातः॥ इति किष्किन्धाकाण्डं समाप्तम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 695 696 697 698 699