Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
mom.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
स्थास्यामश्चैकपादेन, तथा सत्वराः स्मेत्यर्थः ॥३५॥ रामानु-स्वास्थामबैकपादेन । त्वद्गतानि । ततस्तु । नेयं मम । इति पाठकमः । अनयोर्मध्ये स वेगवानिति श्लोक ।
प्रहृष्टा हरयस्तत्र समुदेक्षन्त विस्मिताः । तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ ३१ ॥ उवाच परिसंहृष्टो जाम्बवान हरिसत्तमम् । वीरकेसरिणः पुत्र हनुमन मारुतात्मज ॥ ३२ ॥ ज्ञातीनां विपुलः शोकस्त्वया तात विना शितः । तव कल्याणरुचयः कपिमुख्याः समागताः ॥ ३३ ॥ मङ्गलं कार्यसिद्धयर्थं करिष्यन्ति समाहिताः । ऋषीणां च प्रसादेन कपिवृद्धमतेन च । गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ॥ ३४ ॥ स्थास्यामश्चैकपादेन यावदागमनं तव । त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् । ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ॥३५॥ नेयं मम मही वेगं लङ्कने धारयिष्यति । एतानीह नगस्यास्य शिलासङ्कटशालिनः । शिखराणि महेन्द्रस्य
स्थिराणि च महान्ति च ॥३६॥ एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् । नानाद्रुमविकीर्णेषु धातुनिःष्यन्दशोभिषु । ॥ ३७॥ एतानि मम निष्पेषं पादयोः प्लवतां वराः । प्लवतो धारयिष्यन्ति योजनानामितः शतम् ॥ ३८ ॥
ततस्तं मारुतप्रख्यः स हरिस्तिात्मजः । आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ ३९॥ सर्गकरणं च लेखकममादकृतम् ॥ ३५॥ नेयमित्यादि । शिलासङ्कटशालिनः शिलातुङ्गप्रदेशभूयिष्ठस्य । “ संकटो दन्तुरे तुङ्गे विपद्रोगविशेषयोः " तस्येति । ज्ञातिशब्दोऽत्र बन्धुमात्रपरः ॥ २१॥ ३२ ॥ कल्याणी रुचिः छाया येषां ते कल्याणरुचपा, हितकाक्षिण इत्यर्षः ॥ ७ ॥ मङ्गलं मङ्गला नुशासनम् ॥ ३४ ॥ १५ ॥ शिलासङ्कटशालिनः शिलातुङ्गमदेशभूयिष्ठस्य। " सङ्कटो दन्तुरे तुङ्गे " इति निघण्टुः ॥१५॥धातुनिष्यन्दो धातुरसः तेन शोभन्तर
स०-मङ्गलान्य सिमर्थमिति पाठः । अर्थसिद्धयर्थ रामरामासन्दर्शनार्थसिदपर्थम । मङ्गलानि मङ्गलहेतून ॥ कषीणां रावणोपद्रुततासंहारकामानामुषीणाम् । कपिपयाः कपिषु गुक्यस्काः तेषां मतेन तद्बोधितकमादिसम्मत्या ॥ १४ ॥ एकपादेन । अनेन तीने त्वदागमनेन भाव्यमिति सूचयन्तीति स्ष्यते । त्वद्भूतानि । प्रेमविशेषादुक्तिोंके प्राणरूपत्वादनूमति वास्तविकांति शेयम् ॥३१ ॥ महेन्द्रस्य तन्नामपर्वत स्यामेषु महेन्द्रशिखरे ये गमिष्यामि तानि महेन्द्रस्य शृमणि स्थिराणि महान्ति चेत्यन्वयः । महान्ति परिमोणतः । पूज्यानीति वा । स्थिराणि मवेगसहनशक्तिमन्ति । बोसुक्यातिशयवशेन महेन्द्रस्य शिवराणी युक्तिः पुनरिति शेषम् । शिलासकटशालिनः शिलानां सङ्कटाः उन्नतप्रदेशाः तैः शालन्ते शोमन्त इति ते तथा । " सङ्कटो दन्नुरे तुझे" रवि निघण्टुः । सङ्कट समूहो वा ॥ २९ ॥
For Private And Personal Use Only

Page Navigation
1 ... 693 694 695 696 697 698 699