Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
र
टी.कि.का.
स०६७
वैनतेयस्येति । मम या शक्तिः सा मारुतस्य वैनतेयस्य वेति संबन्धः ॥२३-३४ ॥ रामानु०-ऋत इति । सुपर्णराजानमित्यत्र टजभावः छान्दसः ॥ २४ ॥ दिवमावृत्य गच्छन्तं असमानमिवाम्बरम् । विधमिष्यामि जीमूतान कम्पयिष्यामि पर्वतान् । सागरं क्षोभयिष्यामि प्लवमानः समाहितः॥२२॥ वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा ॥२३॥ ऋते सुपर्णराजानं मारुतं वा महाजवम् । न तद्भूतं प्रपश्यामि यन्मा प्लुतमनुव्रजेत् ॥ २४॥ निमेषान्तरमात्रेण निरालम्बनमम्बरम् । सहसा निपतिष्यामिघनादिद्युदिवोत्थिता ॥ २५ ॥ भविष्यति हि मे रूपं प्लवमानस्य सागरे । विष्णोविक्रममाणस्य पुरात्रीन विक्रमानिव ॥ २६ ॥ बुद्धया चाहं प्रपश्यामि मनश्चेष्टा च मे तथा। अहं द्रक्ष्यामि वैदेही प्रमोदध्वं
प्लवङ्गमाः ॥ २७॥ मारुतस्य समो वेगे गरुडस्य समोजवे । अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥२८॥ | वासवस्य सवचस्य ब्रह्मणो वा स्वयंभुवः। विक्रम्य सहसा हस्तादमृतं तदिहानये ॥२९॥ लङ्कां वापि समुत्क्षिप्य
गच्छेयमिति मे मतिः । तमेवं वानर श्रेष्ठं गर्जन्तममितौजसम् ॥ ३०॥ बनतेयस्येति । मम या शक्तिः सा वैनतेयस्य मारुतस्य वेति सम्बन्धः । सुपर्णराजानमिति छान्दसः ॥ २३ ॥२४॥ उत्यिता उता ॥ २५ ॥ २६ ॥ न केवलं परा क्रमः किन्तु ज्ञानसम्पत्तिरप्पस्तीत्याह-युद्धचेति ॥२७॥ मारुतस्येति । वेगे मारुतस्य समः, अहमिति दोषः। अमितबलपराक्रमशाली हनुमान् वस्तुतः स्वोक्त विशेषणविशिष्टोपि दुःखसागरमनवानरवाहिनीसन्तोषार्थमेतादृशान्योद्धत्यवचनान्युक्तवान् 'प्रहष्टा हरयस्तत्र समुदेक्षन्त विस्मिताः' इति वचनात"ज्ञातीनां विपुल शोकस्त्वया तात प्रणाशितः" इति जाम्बवद्वचनाचेत्यवगन्तव्यम् ॥ २८ ॥ सहसा बलेन समुत्क्षिप्य उद्धृत्य गच्छेयम् खे गच्छेयमित्यर्थः ॥२९॥३०॥ पा मा-अहं वैदेही दक्ष्यामि, तथा मे मम मनश्रेष्ठा मनस्सम्बग्धिव्यापारोस्ति अतः पूवामाः प्रमोदप्वमित्यन्वयः । ननु मनस्संशषं सम्पादयतिन निश्चयम् । अतः कथं प्रमोदघमिस्युक्तिरित्पत बाह-पद्धति । अहं
बुद्धमा निश्चयहेतुभूतान्तःकरणविशेषेण । प्रपश्यामि विजानामि । यथोक्तम्-तृतीयस्कन्धगतस्य " मनो बुद्धिरहङ्कारचित्तमित्यन्तरात्मनः । चतुर्धा उषते मेदो वृत्या लक्षणरूपया ॥" इति लोकस्य तात्पर्य " बुद्धिरण वसावाय संशयं कुरुते मनः । अभिमाने त्वहकार चित्तं स्मरणकारणम् " इति स्कान्द रति । अहमहमिति विरभिधानं पृथक्पृथगन्वयायुतम् । समाकर्षणान्वये सुकरे द्विर्वचनेनाहमेव प्रक्ष्यामि नान्यस्तथावियो Mस्तीति सूयते ॥ २७ ॥ सवना वासवस्य इन्द्रस्य स्वयम्भुवो ब्रह्मणश्च हस्तात्सहसा झटिति । अमृतं देवानम् । इह मह्याम् । आनये आनेष्यामि । सबजस्येत्यनेन पूर्व क्षितं मदुपार में कार्यकारि जातमिति
स्मारपति । प्रह्मणो हस्तात विक्रम्य पराक्रम कृत्वा । सहसा अमृतं स्वयं निस्सहायः । मुवः कर्मणि षष्ठी, भूमिमानये । इह एतत्काले भुवः भूप्रदेशानिति वा । बहुवचनमायणे । भूम्यादिकं वा ॥ २९॥
॥१६॥
For Private And Personal Use Only

Page Navigation
1 ... 692 693 694 695 696 697 698 699