Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 693
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir उदयात् प्रस्थितम् उदयगिरेनिर्गच्छन्तम् आदित्यं स्वस्थानात् प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगिरिमासाद्यानस्तमितं ज्वलन्तं रश्मि मालिनमादित्यमभिगन्तुं प्रत्युद्गन्तुं समुत्सहे । ज्वलन्तमित्यनेन मध्याह्न एवाभिगमनं सूच्यते ॥ १५ ॥ ततः सूर्यप्रत्युद्गमनानन्तरम् । भूमिमसं उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् । अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ १५॥ ततो भूमि मसंस्टश्य पुनरागन्तुमुत्सहे । प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ १६ ॥ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोच रान् । सागरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥ १७ ॥ पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः । हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ १८ ॥ लतानां विविधं पुष्पं पादपानां च सर्वशः । अनुयास्यन्ति मामद्य प्लवमानं विहायसा ॥ १९ ॥ भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे । चरन्तं घोरमाकाशमुत्पति ष्यन्तमेव वा ॥ २०॥ द्रक्ष्यन्ति निपतन्तंच सर्वभूतानि वानराः। महामेघप्रतीकाशं मांच द्रक्ष्यथ वानराः ॥२३॥ स्पृश्य कुत्राप्यविश्रम्य भीमेन महता प्रवेगेन प्रारब्धवेगेनैव पुनरागन्तुं पुनरप्येकवारं सूर्यमभिगन्तुमुत्सह इत्यर्थः । शतयोजनस्था लङ्कां गन्तुं किमुत ? इति भावः॥ १६ ॥ उत्सहेयमिति । आकाशगोचरान् ग्रहनक्षत्रादीन् ॥१७॥१८॥लतानामिति । पुष्पमिति जात्येकवचनम् ॥ १९ ॥ रामानु-विविधमिति वैविध्याभिधानात् अनुयास्पन्ति पुष्पाणीति शेषः ॥ १९॥ भविष्यतीति ।स्वातेः पन्थाः परिपूर्णताराच्छायापथः ॥ २०-२२॥ प्रस्थितम् उदयगिरेनिर्गच्छन्तमादित्य स्वस्थानात्प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगिरिमासाद्य अनस्तमितं ज्वलन्तं रश्मिमालिनममिगन्तुं प्रत्युद्गन्तुं समुत्सह इत्यर्थः । ज्वलन्तमिति विशेषणेन आदित्यस्यास्तगिरेः प्राच्या दरवर्तित्वं द्योत्यते ॥१५॥ तत इति । ततः सूर्यमत्युगमनानन्तरं भूमिमसंस्पृश्य कुत्र चिदप्यविश्रम्प भीमेन महता वेगेनैव पुनरागन्तुमुत्सह इति सम्बन्धः । शतयोजनान्तरितलङ्को गन्तुं किमुनेति भावः ॥ १५ ॥ उत्सहेयमिति । आकाशगोचरान पग्रहनक्षत्रादीन् ॥ १७ ॥१८॥ हरिष्यामीति । पुष्पमित्येतद् जात्येकवचनम् ॥१९॥ स्वातेः पन्था इव परिपूर्णतारापप इव, पुष्पानुगतिचिहादिति भावः।२०-२२॥ स-प्रवेगेन एकपातेन । भीमेन द्विषताम् अभीमेन सतामित्यका रप्रक्षेत्राप्रश्लेषाभ्यामर्थद्वयं ज्ञेयम् ॥ १९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699