Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 691
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तं दृष्ट्वेत्यादि । जम्भमाणं वर्धमानम् ॥१-६॥रामानु-तं राष्ट्रा जृम्भमाणं ते । वीर्येण । सहसा । विनेदुः । प्रहृष्टाः । त्रिविक्रमकृतोत्साई नारायणमिव प्रजा इति पाठक्रमः । एषां श्लोकानां केषुचित्कोशेषु भ्रंशो लेखकप्रमादकृतः ॥ १-६॥ अशोभतति । आदीप्तमम्बरीषमिव स्थितं जृम्भमाणस्य तस्य मुखं विधूमः पावकर तं दृष्ट्वा जम्भमाणं ते क्रमितुं शतयोजनम् । वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ १॥ सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः। विनेदुस्तुष्टवुश्चापि हनुमन्तं महाबलम् ॥२॥ प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म सम न्ततः। त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥३॥ संस्तूयमानो हनुमान् व्यवर्धत महाबलः। समाविध्य च लांगूलं हर्षाच्च बलमेयिवान् ॥ ४॥ तस्य संस्तूयमानस्य वृद्धैानरपुङ्गवैः । तेजसापूर्यमाणस्य रूपमासीदनुत्त मम् ॥५॥ यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे । मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते ॥६॥ अशोभत मुखं तस्य जृम्भमाणस्य धीमतः । अम्बरीषमिवादीप्तं विधूम इव पावकः ॥ ७ ॥ हरीणामुत्थितो । मध्यात्संप्रहृष्टतनूरुहः। अभिवाद्य हरीन्वृद्धान हनुमानिदमब्रवीत् ॥८॥अरुजत्पर्वताग्राणि हुताशनसखोऽनिलः। बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ९ ॥ १ इव अशोभत । अम्बरीष भ्राष्ट्रम् । “क्लीवेऽम्बरीष भ्राष्ट्रो ना" इत्यमरः ॥ ७॥८॥ अरुजदित्यादि । अनिलः गमनशीलः । “अन प्राणने” इत्यस्मा ॥ VI स-जम्ममाणम् एपमानकायम् । शतपोजनं कमितुम् एकपातेन गन्तुम् । पेगेनापूर्वमाणमित्यनेन वेगकर्तृकारणकर्मीभूतमित्यर्थः उक्तः । तेन वेगस्य स्वाभाविकतपोवोपस्सूचितो भवति । सहसपनालोचना सूचयति । (तेन) कपषः सहसाः हसेन हासेन सहिता इति वा ॥१॥२॥ निविकर्म हतोत्साई कृते त्रिविष्टपादिण्यापनव्यापारे उत्साहो यस्य स तथा तम॥१॥ लांगूलं बालम | समाविष्य विलोक्य । कपिजाति स्वभावोऽयम् ॥४-६॥ अम्बरीषोपमं दौलनिति पाठः | अम्बरीषोपमम् अवरोषेण सूर्येणोपमा यस्य स तथा । “अम्बरीषः" स्योगा दक्सूत्रेण निपातितः शब्दः। "अम्बरीषं रणे भ्राष्ट्र श्री पुंसि नृपान्तरे। नरकस्य पमेदे च किशोरे मारकरेपि च । आघातकेऽनुपाते व” इति मेदिनी । “ अम्बरीषो नुपान्तरे । मार्ताण्डे खण्डपरशौ" इतेि विश्वः । प्राष्ट्रमिति माझ्या प्राष्ट्रकालिनस्तदनुरूपवायोगाद्विशेषाभिधानानालोचनमूले युपेक्ष्या ॥ आदीप्तमम्बरीपमिव स्थितं जम्भमाणस्य तस्य मुखं विधूमः पावक इव अशोभतेति सम्बन्धः । अम्बरीपमिवादीतमिति च पाठः । अम्बरीषं भ्राथमिव स्थितम् “श्रीपेम्बरीचं नाष्ट्रो ना" इत्यमरः ॥ ७॥ ८॥ अरुजदित्यादि । अनिला गमनशीलः ॥९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699