Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मिति पाठक्रमः । मुहायां मन्दरगुहायाम् ॥ १८-२० ॥ शतानि त्रीण्येतदनेकशतयोजनानामुपलक्षणम् । “बहुयोजनसाहस्रं कामत्येषः" इत्युत्तरकाण्डे वक्ष्यमाण
शतानि त्रीणिगत्वाऽथ योजनानां महाकपे। तेजसा तस्य निर्धूतो न विषादं गतस्ततः ॥२१॥ तावदापततस्तूर्ण मन्तरिक्षं महाकपे। क्षिप्तमिन्द्रेण ते वजं क्रोधाविष्टेन धीमता ॥२२॥ तदा शैलायशिखरे वामो हनुरभज्यत । ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥ २३ ॥ ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् । त्रैलोक्ये भृशसंक्रुद्धोन ववौ वै प्रभञ्जनः ॥२४॥ सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति । प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ॥२५॥ प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ । अशस्त्रवध्यतां तात समरे सत्यविक्रम॥२६॥ वजस्य च निपातेन विरुजं त्वां समीक्ष्य च । सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ॥ २७॥ स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो। स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः॥२८॥ मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः। [ईदृशस्य हि ते तात वर्णयामः कथं बलम् । कार्य च लोकसंमान्यं कर्तुं शक्तस्त्वमेव हि । भवान जीवातवेऽस्माकमञ्जना गर्भसंभवः। ] त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥२९॥ वयमद्य गतप्राणा भवानसातु साम्प्रतम् ।
दाक्ष्यविक्रमसम्पन्नः पक्षिराज इवापरः॥३०॥ त्यात ॥२१-३०॥रामानु०-ततो हि नामधेयं ते हनुमानिति कीर्त्यते इत्यतः परं-ततस्त्वाम् । त्रैलोक्ये । सम्भ्रान्ताय । प्रसादयन्ति । प्रसादिते च । अशखवध्यताम् । बनस्य च । शसहस्रनेत्रः । स्वच्छन्दतश्च । स त्वं केसरिणः । मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः । इत्येष पाठकमः । अन्यस्तु लेखफामादकृतः ॥ २३-२९ ॥ शतानीति । शतानि वीण्येतदनेकयोजनसहस्राणामुपलक्षणम् । उत्तर श्रीरामायणे-“बहुयोजनसाहन क्रामत्येष ततोऽम्बरम् । पितुर्वलाच वाल्याच भास्कराभ्याश
स०-हनुः गण्डाधोभागः। हनुमान् हनुर्हनूर्वाऽस्पास्तीति स तथा । "हनूमान् हनुमानपि" इति द्विरूपकोशः ॥२३॥ गन्धवहः पुत्रपातेन स्वहिसावहः । प्रमअनः प्रकर्षण भञ्जयति कोपेनेदानी जनानिति प्रगत भवनं यस्मादिति वा स तथा । गन्धवहः पुत्रसम्बन्धवहः । गन्धनं हिंसैत्युक्तेर्गन्धोपि हिंसा ॥ २४ ॥ क्षेत्रजः पुत्रः । औरस: आलिजनसमये उरस्सम्बन्धेन जातः । " नमे पीकाणि पतस्यसम्पये " इति ब्रमण सकेवायोलोंकानुकरणमिदमिति मन्तव्यम् ॥ २८ ॥ २९॥
For Private And Personal Use Only

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698 699