Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 688
________________ Shri Mahavir Jain Aradhana Kendra बा.ग.भू. ||| १५९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स तामिति । तां गतात्मा तद्गतचित्तः । तां पर्यध्वजतेति संबन्धः ॥ १५ ॥ १६ ॥ नेति । न हिंसामि पातित्रत्यान्न प्रच्यावयामि ॥ १७॥ न केवलं पातित्रत्य स ददर्श ततस्तस्या वृत्तावृरू सुसंहतौ । स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ १३ ॥ तां विशालायत श्रोणीं तनुमध्यां यशस्विनीम् । हट्दैव शुभसर्वाङ्गीं पवनः काममोहितः ॥ १४ ॥ स तां भुजाभ्यां दीर्घाभ्यां पर्य ष्वजत मारुतः । मन्मथाविष्ट सर्वाङ्गो गतात्मा तामनिन्दिताम् ॥ १५ ॥ सा तु तत्रैव सम्भ्रान्ता सुवृत्ता वाक्य मब्रवीत् । एकपत्नीव्रतमिदं को नाशयितुमिच्छति । अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ॥ १६ ॥ नव हिंसामि सुश्रोणि माभूत्ते सुभगे भयम् । मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ॥१७॥ वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति । महासत्त्वो महातेजा महाबलपराक्रमः । लङ्घने प्लवने चैव भविष्यति मया समः ॥ १८ ॥ एवमुक्ता ततस्तुष्टा जननी ते महाकपे । गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम् ॥ १९ ॥ अभ्यु त्थितं ततः सूर्य बालो दृष्ट्वा महावने । फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ॥ २० ॥ भङ्गाभावः, श्रेयोपि भविष्यतीत्याह - वीर्यवानिति ॥ १८-२० ॥ रामानु० - भविष्यति मया सम इत्यतः परम्-एवमुक्ता । तुहायाम् | अभ्युत्थितम् । फलं चेति जिघृक्षुस्त्व स तामिति । तां गतात्मा तो पर्यप्यजतेति सम्बन्धः । सतीमिति वा पाठः ।। १५ ।। १६ ।। न त्वामिति । त्वां न हिंसामि पातिव्रत्पान्न ध्यावयामि मारुतोऽहं त्वां परिष्वज्य गतोऽस्मीति यत् अतस्ते भयं पातिव्रत्यप्रच्युतिनिमित्तं भयं मा भूदिति योजना ॥ १७ ॥ न केवलं पातिव्रत्यभङ्गाभावः श्रेयोऽपि भविष्यतीत्याहवीर्यवानिति ॥ १८ ॥ एवमुक्तेति । गुहायां मन्दरगुहायाम् ॥ १९ ॥ २० ॥ स- काममोहितत्वादिप्रदर्शनं देवकार्यार्थमेव वायोरिति ज्ञातव्यम् ॥ १४ ॥ पर्यष्यजत आलिलिङ्ग । गतारमा गर्मरूपेण तद्वतस्वशः सतां सद्भिः अनिन्दितां तामित्यन्वयः । हयोगलक्षणा षष्ठी । एतेन तामिति न पुनरुक्तमिव तां गतात्मा तां पर्यध्वजतेति न द्विष्टान्वयीत्यपि योध्यम् । सतीमिति वा कचित्पाठः ॥ १५ ॥ महासत्वः महत् शुद्धं सच्वं गुणो यस्य स तथा । चतुर्मुखात्मना वायोः सच्चात्मक त्वम् । लङ्घने समुद्रोपरि बने । अप्लवने समुद्रापर्यपि मन्दगमने ॥ १८ ॥ For Private And Personal Use Only टी.कि.की. स० [१६ ।। १५९॥

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699