Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.सू. त्रिविक्रम इति । पृथिवीत्यनेनाण्डकटाहमध्य क्तः । तस्याः निःसन्तकत्वःक्रमणं मध्यप्रदेशे। यदा यावती महावलि अमिः तावती एधिवी अत्री .कि.को. moविवक्षिता। तस्याः प्रदक्षिणं तदहिः प्रदेशेन संगच्छते । यदा क्रमणानन्तरं जाम्बवान् विजयघोषणाथै पृथिवीमात्रप्रदक्षिणं कृतवानिति प्रसिद्धिः स०६६
त्रिविक्रमे मया तात सशैलवनकानना । त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥३१॥ तथा चौषधयो ऽस्माभिः सञ्चिता देवशासनात् । निष्पन्नममृतं याभिस्तदासीनो महरलम् ॥ ३२॥ स इदानीमहं वृद्धः परिहीन पराक्रमः । साम्प्रतं कालमस्माकं भवान सर्वगुणान्वितः ॥ ३३ ॥ तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि । त्वदीयं द्रष्टुकामेयं सर्ववानरवाहिनी ॥३४॥ उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् । परा हि सर्वभूतानां हनुमन् या गतिस्तव ॥३५॥ विषण्णा हरयः सर्वे हनूमन किमुपेक्षसे। विक्रमस्व महावेगो विष्णुस्त्रीन विक्रमानिव ॥३६॥ ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः । प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मन
स्तदा ॥ ३७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्पष्टितमः सर्गः ॥६६॥ अन्यत्सर्वमतिरोहितार्थम् ॥ ३१-३७॥ रामानु०-चकार रूपं महदात्मनस्तदा । इति पाठः ॥ ३७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहारा ख्याने किष्किन्धाकाण्डव्याख्याने पट्पष्टितमः सर्गः ॥६६॥ मागतः॥" इति वक्ष्यमाणत्वात् ॥२१-३७॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकास्यायो किष्किन्धाकाण्डण्यारुपायो षट्षष्टितमः सर्गः ॥६६॥
स०-लकपस्व महार्णवं स्वार्थे णिच् । णिचा महार्णवं व्यसनसमुद्रं कपीसक्यस्वेति जाम्बवदाशय इति सूचयति । या तव गतिः समुदतरणं सा न केवलं कपिमोदनमात्रफला । अपितु सर्वभूताना परा पूरयित्री । मानिमतस्पेति शेषः । हे हनुमन् ! या तब गतिः रामायादेवता सा सर्वभूतानां परा हि तोऽतस्तत्सेवार्थमुत्तिष्ठति पोजना वा ॥ १५ ॥ ततः कपीनामृषभेण चोदितः इति ।
॥१६॥ न केवलं जाम्बवदुक्तिमात्रेण, किन्तु कपीनामुषमेण सुप्रीवेण चोदितः । यहा ऋषमेण श्रेष्ठेन वृद्धत्वेन माननीयेन चोदितः । कपीनां कपिः सुप्रीवः इनः स्वामी यस्यास्सा तो कपिवीरवाहिनी प्रहर्षयन्नित्यन्वयः ।। यापूर्वपद्यात् विष्णुः इति चानुवर्तते । तेन च पक्नः आत्मजः पुत्रो यस्य सः विष्णुः त्रिविक्रमः । रूपमिव रूपं चकारेति दृष्टान्तदान्तिकमावः कथितः पुनरुक्ति गरिहारोपि जात हत्यबसेयम् । " अवर्धतोचैर्हनु मान्महादौ" इत्याधुक्तेः रूपं महवकार स्वीकृतवानित्यर्थः ॥ ३७ ।।
DDDDL
For Private And Personal Use Only

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699