Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 686
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ॥१५॥ (स०१६ रामातु०-कोपे च हरिरीश्वरः इति सम्यक् ॥ ३० ॥ तत इति । प्रतीतं प्रख्यातम् ॥३४॥ रामानु०-ततः प्रतीतं प्लवतां वरिष्ठमिति पाठः । प्रतीतं प्रख्यातम् ॥३४॥ टी.कि.को. पुनः खल्विदमस्माभिः कार्य प्रायोपवेशनम् । न ह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः॥२९॥ तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् । न हि प्रसादे चात्यर्थ कोपे च हरिरीश्वरः ॥३०॥ अतीत्य तस्य संदेशं विनाशो गमने भवेत् । तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ॥३१॥ तद्भवानेव दृष्टार्थः संचिन्तयितुमर्हति । सोऽङ्गदेन तदा वीरःप्रत्युक्तः प्लवगर्षभः ॥ ३२ ॥ जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् । अस्य ते वीर कार्यस्य न किंचित्परिहीयते । एष सञ्चोदयाम्येनं यः कार्य साधयिष्यति ॥ ३३ ॥ ततः प्रतीतं प्लवतां वरिष्ठ मेकान्तमाश्रित्य सुखोपविष्टम् । संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ॥६५॥ अनेकशतसाहस्री विषण्णां हुरिवाहिनीम् । जाम्बवान समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥ १ ॥ वीर वानरलोकस्य सर्वशास्त्रविशारद । तूष्णीमेकान्तमाश्रित्य हनुमन् किं न जल्पसि ॥२॥ हनुमन हरिराजस्य सुग्रीवस्य समो ह्यसि । रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥३॥ । इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ॥ अनेकेत्यादि ॥ १-३॥ तत इति । प्रतीत प्रख्यातम् । मुखोपविष्ट प्रकृतकार्यस्यानन्यसाचचत्वात्स्वस्य सुकरत्वाचेति भावः ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्व Imman दीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायो पञ्चषष्टितमः सर्गः ॥ ६५ ॥ १-३॥ - स-सुप्रीवस्य समोऽसि । इति समतमिति शेषः । न केवल मम तत्सम इति सम्मतम किन्तु रामलक्ष्मणयोश्वापीति समुचयः । रामस्योचमत्वेन लक्ष्मणस्थाधमत्वेनात्युक्तिनेच्योक्तिप्रसालिव ल्याख्यान इति मन्तव्यम् । सुप्रीवस्य सम इति राजत्येन बहुमानार्थमुक्तिः । स्तुतिसमयत्वादामलक्ष्मणयोवापि सम इत्युक्तियुकेति वा ॥३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699