Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इति पाठः ॥५-८॥ सुपेणस्तु कपिस्तत्र प्रोक्तवान् कपिसत्तमः । इति पाठः ॥ ९॥ तेषामिति । तेषां कथयतां तेषु कथयत्सु सत्सु ॥१०-१४ ॥ त्रयाणां विक्रमाणां
किमाणटी .कि.का. तेषां कथयतां तत्र सर्वीस्ताननुमान्य च । ततो वृद्धतमस्तेषां जाम्बवान प्रत्यभाषत॥१०॥ पूर्वमस्माकमप्यासीत्
स०६५ कश्चिद्गतिपराक्रमः । ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥११॥ किन्तु नैवं गते शक्यमिदं कार्य मुपेक्षितुम् । यदर्थ कपिराजश्च रामश्च कृतनिश्चयौ ॥ १२ ॥ साम्प्रतं कालभेदेन या गतिस्तां निबोधत । नवति योजनानां तु गमिष्यामिन संशयः।तांस्तु सर्वान् हरिश्रेष्ठाञ्जाम्बवान पुनरब्रवीत् ॥१३॥ न खल्वेतावदेवासीद्गमने मे पराक्रमः। मया महाबलेश्चैव यज्ञे विष्णुः सनातनः ॥ १४ ॥ प्रदक्षिणीकृतः पूर्व क्रममाणस्त्रिविक्रमम् । स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ॥ १५॥ यौवने च तदाऽसीन्मे बलमप्रतिमं परैः । सम्प्रत्येतावती शक्तिं गमने तर्कयाम्यहम् ॥१६॥ नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति । अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा
॥ १७॥ अनुमान्य महाप्राज्ञं जाम्बवन्तं महाकपिः। अहमेतद्गमिष्यामि योजनानां शतं महत् ॥१८॥ निवर्तने | तु मे शक्तिः स्यान्न वेति न निश्चिता । तमुवाच हरिश्रेष्ठं जाम्बवान वाक्यकोविदः ॥ १९॥ समाहारः त्रिविक्रमम् ॥ १५-१९ ॥ रामानु०-त्रिविकममात्रान् विक्रमान्वीक्षितमिति भावः ॥ १५ ॥ पञ्चाशच्छब्दयोद्वितीयार्थे प्रथमा ॥५-९॥ तेषां कथयताम् तेषु कथयत्सु ॥ १०॥ गतिपराक्रमः गत्पतिशय इति यावत् । पारम् अन्तम् ॥ ११॥ तहि उपेक्षणीयं । किम् ! नेत्याह-कित्विति । तत्र हेतुमाह यदर्षमिति ॥ १२-१४ ॥ त्रिविक्रमम् त्रयाणा विक्रमाा पादविन्यासाना समाहारख्रिषिक्रमम् । क्रममाण: सनातनः
प्रभविष्णुः पूर्व मया प्रदक्षिणीकृत इति सम्बन्धः । अनेन ब्रह्माण्डप्रदक्षिणमुक्तं भवति ॥ १५-१८ ॥ 'तमुवाच हरिश्रेष्ठो जाम्बवान्वाक्यकोविदः ' हरिश्रेष्ठ VI स मिति । यद्यपि " भस्मदो योष " इत्यत्र "सविशेषणाचे तु प्रतिषेधः" इति बहुवचनप्रतिषेधोऽस्ति, तथापि विधेयविशेषणतावरणेन " वा वयं-पवाक्षरीजपपराः " इत्यादिवत्समाधिवधेयः ॥ ११॥
जाम्बवतो वलस्खलनहेलिविक्रमक्रमणमिव तहमणकाळे मेस्सन्ताउन जान्योः पुराणान्तरोक्तमनुसन्वेषमिति मन्दविक्रम इति वदन् कविः सूचषामासेति पोच्यम् ॥१५॥
॥१५॥
For Private And Personal Use Only

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699