Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अरिष्टनेमिनः काश्यपस्य । नकारान्तत्वमार्षम् ॥ १॥५॥ पक्षयोरिति । अत्र समानपदमध्याहार्यम् । विक्रमादिकं तेन गरुत्मता समानम् । नावहीयते ।
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ॥४॥ बहुशो हि मया दृष्टः सागरे स महाबलः । भुजगानुद्धरन पक्षी महावेगो महायशाः ॥ ५॥ पक्षयोर्यदलं तस्य तावद्धजवलं तव । विक्रमश्चापि वेगश्च न तेतेनावहीयते ॥६॥ बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव । विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ ७॥ अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला । अञ्जनेति परिख्याता पत्नी केसरिणों हरेः ॥८॥ विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि । अभिशापादभूत्तात वानरी कामरूपिणी ॥ ९॥ दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः। कपित्वे चारुसङ्गिी कदाचित् कामरूपिणी ॥ १०॥ मानुषं विग्रहं कृत्वा रूपयौवनशालिनी । विचित्रमाल्याभरणा महाईक्षीमवासिनी। अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ॥ ११ ॥
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदर्श शुभम् । स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः ॥ १२ ॥ न न्यूनं भवति । तेनति पञ्चम्यर्थे तृतीया ॥ ६॥ विशिष्ट श्रेष्ठम् ॥ ७॥ अप्सरेति निर्देश आपः ॥८-११ ॥ रामानु-अभिशापादभूत्तात वानरी कामरूपिणी । दुदिता बानरेन्द्रस्य कुचरस्य महात्मनः ॥ इति पाठक्रमः ॥ १० ॥ ११ ॥ रक्तदर्श रक्तापम् ॥ १२-११॥ अरिष्टेति । अरिष्टनेमिनः अरिष्टनमेः कश्यपस्य । नकारान्तत्वमार्यम् ॥ ४॥ ५॥ पक्षयोरिति । विक्रमादिकं तेन गरुत्मता, समानमिति शेषः । नावहीयते न न्यून भवतीत्यर्थः । यद्वा तेनेति पञ्चम्यर्थे तृतीया ॥६॥७॥ अप्सराप्सरसामिति निर्देश आर्षः ॥ ८-११॥ रक्तदशं रक्तानम् ॥ १२-१४॥
सा-आरिष्टनेमिनः आरेष्टनेमेः कश्यपस्य । यद्यप्चरिष्टनेमिशब्दः प्रथमाष्टकमवाध्यायोडशवर्गावप्रयमद्वितीया " सस्तिनस्ताक्ष्योऽरिष्टनेमिः" इति, तथाऽष्टमाष्टकाष्टमाथ्यावद्भिशप्रथमतृतीयपादे "बारष्टनेमि पृतनाजमाशुम् " इति गरुड एवायं शब्दः श्रुतः । व्यायात चैताद्वय तथा परैः, तथापि गरुडे तायंताध्यपुत्रशब्दक्दयं पितापुत्रयोल्मयोरपि वाचक इति कश्यपस्येत्युक्तिरसम्मवति । यदा जरिष्टोऽहिमितवासी नेनः प्रकाशश्च सोऽस्यास्तोत्यारेटनेमी कश्यपस्तस्य । अत इन् । न कर्मधारयादिति समाहेत प्राक् । “ नेमः कोलेऽवयी गर्ने प्रकाशे " इति विश्वः ॥ १ ॥ महाबलः महत् बलम् उडीन
मिति यावत्, यस्य स तथेत्यन्यतरस्पार्थः । तेन पुनरुक्तिवि शारीरान्तरत्वानपण च नेति नेयम् । महाबलः महारूपवान् महास्यौल्पवान् वा । "बलं चन्द्रे रसे को स्येमनि स्थौल्यसैन्ययोः " इति विवः ॥१॥
For Private And Personal Use Only

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699