Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स्निग्धपत्रा इत्यादि । अत्रापि न सन्तीत्यनुपज्यत इति केचित् । तन्न, भ्रमरैश्चापि वर्जिता इत्यस्यानन्वयात् । किंतु भ्रमरैरप्यनुपभुक्तं स्थलपद्मिनी लामात्रमित्यर्थः । सर्वेपि महातटाकाः स्थलपद्मिनीतं गता इति भावः । अन्य देशं विविशुरिति पूर्वेणान्वयः ॥ १०॥ रामानु०-निग्धपत्रा इत्यादावपि
न सन्ति महिषा यत्र न मृगा न च हस्तिनः शार्दूलाः पक्षिणो वापि ये चान्ये बनगोचराः ॥९॥ न यत्र वृक्षा नौषध्योन लता नापि वीरुधः। स्निग्धपत्त्राःस्थले यत्र पद्मिन्यः फुल्लपङ्कजाः। प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः ॥१०॥ कण्डुर्नाम महाभागः सत्यवादी तपोधनः । महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ ११॥ तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिकः । प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ॥ १२ ॥ तेन धर्मात्मना शप्तं कृत्स्नं तत्र महदनम्। अशरण्यं दुराधर्ष मृगपक्षिविवर्जितम् ॥ १३॥ तस्य ते काननान्तांश्च गिरीणां कन्दराणि च । प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ॥ १४ ॥ तत्र चापि महात्मानो नापश्यन
जनकात्मजाम् । हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ १५॥ न सन्तीत्यनुषज्यते । भ्रमरैश्चापि वर्जिता इति पाठः ॥ १० ॥ देशस्य तादृशत्वे निमित्तमृषिरित्याह-कण्डरित्यादिना ॥ ११ ॥ तत्र वने विषये । जीविताल न्ताय तस्य नाशाय कुपितः॥१२॥अशरण्यम् अनाश्रयम् ।अभवदिति शेषः॥ १३॥रामानु०-मृगपशिविवर्जितमिति पाठः ॥ १३ ॥ तस्येति । नदीनां प्रभवानि । फलेत्यादिना । बन्ध्यान्यनुपमोग्यानि फलानि येषां ते ॥ ८॥९॥ ओषध्यः ब्रह्मादयः । स्निग्धपत्रा इत्यादापि न सन्तीत्यनुपज्यते ॥ १०॥ तस्य देशस्योक्त रूपत्वे कारणमाह-कण्डनामेत्यादिना ॥ ११ ॥ तस्येति । जीवितान्ताय जीवितान्तकराय । बनाय क्रुद्ध इत्यर्थः ॥ १२ ॥ १३ ॥ तस्य देशस्य । नदीशब्देन
स०-वनगोचराः बनविष्याः । यहा बनगौः वनभूमिः तत्र चान्तीति तथा ॥९॥ न वल्ल्यो नापि वीरधः इति पाठः । वल्यः वृक्षालिहिताः । वीरुधः स्थललताः शापानन्तरमित्यत्र शापात्पूर्वमित्युत्तरत्र स्निग्धपत्रा इत्यादौ च शेषो ज्ञेयः । नेत्यनुकर्ष कृत्वा व्याख्यान पमिनीमहत्वकचानानुगुणमित्यनादरणीयम् । अमरेश्च विवर्जिताः वर्जितविकताः विवर्जिताः सत्यक्ता इत्पर्षः। अथवा गतैः एकमनरसपानतुन्दिलैरिन्दि मन्दिरैर्विवर्जिताः सुगन्धाः सुगन्धयः, सुगन्याः सुगन्धदम्याणि । पृथविशेष्यम । मतो " गन्धस्पेत् " इतीचं कथं नेति शङ्कानवकाशः ॥ १०॥
For Private And Personal Use Only

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699