Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
म० ५०
४१३६॥
ब.रा.भू. ऋक्षविलं नाम ऋबिलमिति प्रसिद्धम् । महाविलं ददृशुरिति पुनरुक्तिर्गुणान्तरविधानाय ||८|| निष्क्रमन् निरक्रमन् ॥ ९ ॥ दुरतिक्रमं दुष्प्रवेशम् (डी.कि.कां. ||१०|| सञ्जातपरिशङ्काः किमिदं पातालम् उतान्यन्मायामयमिति सन्दिहानाः । असंहृष्टाः सन्तः अभ्यपद्यन्नभ्यपद्यन्त । नानेति श्लोको विलविशे ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् । जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ॥ ९ ॥ ततस्तद्विल मासाद्य सुगन्धि दुरतिक्रमम् । विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ॥ १० ॥ सञ्जत परिशङ्कास्ते तद्विलं प्लवगोत्तमाः । अभ्यपद्यन्न संहृष्टास्तेजोवन्तो महाबलाः ॥ ११ ॥ नानासत्त्वसमाकीर्ण दैत्येन्द्रनिलयोपमम् । दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ॥ १२ ॥ ततः पर्वतकूटाभो हनुमान् पवनात्मजः । अब्रवीद्वानरान सर्वान् कान्तारवनकोविदः ॥ १३ ॥ गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम् । वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ॥ १४ ॥ अस्माच्चापि बिलाद्धंसाः क्रौञ्श्चाश्च सह सारसैः । जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वतः ॥ १५ ॥ नूनं सलिलवानत्र कूपो वा यदि वा हृदः । तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥ १६ ॥ इत्युक्त्वा तद्विलं सर्वे विविशुस्तिमिरावृतम् । अचन्द्रसूर्य हरयो ददृशू रोमहर्षणम् ॥ १७ ॥ निशाम्य तस्मात्सिंहश्चि तांस्तांश्च मृगपक्षिणः । प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ॥ १८ ॥
पणम् ॥ ११ ॥ १२ ॥ कान्तारे दुर्गमार्गे वने कोविदः समर्थः ॥ ३३ ॥ रामानु० - ततः पर्वतकूटाभो हनुमान् पवनात्मज इति पाठ: ॥ १३ ॥ गिरिजालावृतान देशान् दक्षिणां दिशम्, तादृशदेशरूपां दक्षिणां दिशमित्यर्थः ॥ १४ ॥ १५ ॥ नूनमिति । अस्तीति शेषः ॥ १६ ॥ इत्युक्त्वेति । हनुमदुक्तप्रकारेण सर्वे प्युक्त्वा विविशुः । तिमिरावृतं ददृशुश्च । अचन्द्रसूर्य चन्द्रसूर्यकिरणरहितम्॥ १७॥ तस्मान्निर्गच्छतः सिंहान् तांस्तान् नानाप्रकारान् मृगपक्षिणश्च ॥ १८ ॥ दानवेन मयेन बिलस्य विशिष्टतां द्योतयितुं ददृशुरिति पुनरभिधानम् ॥ ८-१० ॥ सञ्जातपरिशङ्का इत्यादि श्लोकयमेकं वाक्यम् । सञ्जातपरिशङ्काः इदमेव रावणस्थानमिति सञ्जाता परिशङ्का ऊहा येषां ते तथोक्ताः ॥ ११ ॥ १२ ॥ कान्तारवनकोविदः कान्तारे दुर्गमार्गे बने च कोविदः ॥ १३ ॥ दक्षिणां दिशं दक्षि णस्यां दिशीत्यर्थः ॥ १४-१६ ॥ इत्युक्त इति पाठे इत्युक्ते सति सर्वे हरयः तद्विलं विविशुः ॥ १७ ॥ हरिशार्दूलाः तस्मात् बिलात निर्गच्छतः सिंहादीन निशाम्य
For Private And Personal Use Only
।। १३६ ।।

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699