Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 648
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पा.रा.भू. ११३९॥ टी.कि.का. वीर इति । दक्षिणामाशां येन प्रस्थापिताः स राजाऽस्तीति पूर्वणान्वयः ॥६-१२॥ रामानु०-वीरस्तस्य सखा राज्ञ इति पाठः । अगस्त्यचरितामाशा दक्षिणाम् । यमराक्षितामित्यस्य येन प्रस्थापिता वपमित्यनेन संबन्धः ॥ ६ ॥ ७ ॥ विचित्योति । बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिता इति पाठः ॥९॥ तेषामिति । अनुमान वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः। राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥६॥ अगस्त्यचारता माशां दक्षिणां यमरक्षिताम् । सहभिर्वानरैपोरैरङ्गन्दप्रमुखैर्वयम् ॥७॥रावणं सहिताः सर्वे राक्षसं कामरूपिणम् । सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥ ८॥ विचित्य तु वयं सर्वे समयां दक्षिणां दिशम् । बुभुक्षिताः परि श्रान्ता वृक्षमूलमुपाश्रिताः॥९॥ विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः । नाधिगच्छामहे पारं मनाश्चिन्ता महार्णवे ॥ १०॥ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् । लतापादपसंछन्नं तिमिरेण समावृतम् ॥ ११ ॥ अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविनवैः। कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः। साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ॥१२॥ तेषामपि हि सर्वेषामनुमानमुपागतम् । गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ॥१३॥ ततो गाढं निपतिता गृह्य हस्तौ परस्परम् । इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥ १४ ॥ एतन्नः कार्यमेतेन कृत्येन वयमागताः। त्वां चैवोपगताः सर्वे परिघुना बुभुक्षिताः ॥ १५॥ आतिथ्यधर्मदत्तानि मूलानि च फलानि च । अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः॥ १६॥ मुपागतम् जलचरसत्त्वदर्शनेन जलवुद्धिर्जातेत्यर्थः । यदा भर्तृकार्यत्वरान्विताः सन्तो गच्छामः । बिलद्वारमिति शेषः। बिलं प्रविशाम इति अनुमानम् | अङ्गीकरणम् ॥ १३॥ १४॥ परियूनाः परिक्षीणाः ॥१५-१८॥ अगस्त्यचरितामिति । दक्षिणामाशा प्रति येन प्रस्थापिता वयमिति सम्बन्धः । यमरक्षितामित्यनेन दुर्गमत्वमुक्तम् ॥ ७-१२ ॥ तेषामिति । तेषामपि हि सर्वेषाम् अनुमानमुपागतं जलक्लिन्नपक्षिनिर्गमरूपलिङ्गदर्शनाद्विलप्रवेशनमङ्गीकृतमित्यर्थः॥१३|| निपतिताः मिलिताः॥१४॥ त्वां चेति । परियूनाः परिक्षीणा॥१५॥१६॥ H स-यातिथ्यधर्मदत्तानि अतिथये हमानि । आतिश्यानि च तानि धर्मदचानि च "अतिर्यः " "क्रमादातियातिथेये अतिष्पर्धेऽत्र साधुनि" हत्यमरः ॥ १९॥ . ॥१३९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699