Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भा.रा.भू. नवेक्षकम् ॥ १०-१२ ॥ वारुणान् लोकान् अतलवितलादिलोकान् । विक्रमान त्रिविक्रममितानुपरितनलोकानित्यर्थः । महासुरविमर्दान टी.कि.को. vemदेवासुरसङ्कामान् ॥ १३-१५॥ रामानु०-विक्रमान् त्रिविक्रममितान् । गोवलीपर्दन्यायेन त्रिविक्रमशब्द उपरितनलोकमात्रवाची ॥ १३ ॥ अपविध्यन्ती छेद स०५८
निर्दग्धपक्षो गृध्रोऽई हीनवीर्यः प्लवङ्गमाः। वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्॥१२॥ जानामि वारुणान लोकान विष्णोविकमानपि । महासुरविमर्दान्वाप्यमृतस्य च मन्थनम् ॥ १३ ॥ रामस्य यदिदं कार्य कर्तव्यं प्रथमं मया । जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ १४॥ तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। ह्रिय माणा मया दृष्टा रावणेन दुरात्मना ॥ १५॥क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी । भूषणान्यपविध्यन्ती गात्राणि च विधूवती ॥ १६ ॥ मूर्यप्रमेव शैलाये तस्याः कौशेयमुत्तमम् । असिते राक्षसे भाति यथा वा तडि दम्बुदे ॥ १७॥ तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् । श्रूयतां में कथयतो निलयं तस्य रक्षसः॥१८॥ पुत्रो विश्रवसः साक्षाद भ्राता वैश्रवणस्य च । अध्यास्ते नगरी लङ्कां रावणो नाम राक्षसः ॥ १९॥ इतो द्वीपः
समुद्रस्य सम्पूर्णे शतयोजने । तस्मिन् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥२०॥ यन्ती ॥१६॥१७॥ रामानु०-सूर्यप्रभेति । तस्या उत्तम कौशेयम् असिते राक्षसे शैलाने सूर्यप्रभेव भाति । अम्बुद इबासिते राक्षसे विद्युद्यथा तथा भातीति योजना ॥ १७ ॥१८॥ पुत्र इति । अध्यास्ते । “अधिशास्थासां कर्म" इति नगर्याः कर्मत्वम् ॥ १९-२४ ॥ मित्यर्थः ।। १०-१२ ॥ वक्ष्यमाणकर्मणि प्रामाणिकत्वसम्पादनाय स्वज्ञानातिशयमाह-जानामीति । वारुणान् लोकान् अतलादिलोकान् विक्रमान त्रिविक्रम ऋमितान् ऊर्ध्वलोकानित्यर्थः। महासुरविमर्दान देवासुरसामान ॥ १३-१९ ॥ इतो द्वीपः अस्तीति शेषः । तस्मिन द्वीपे ॥ २०-२४ ॥ | सत्रयश्च ते विक्रमाश्च त्रिविक्रमाः । त्रयः पादविक्षेपाः तदाकान्ताः भूरादिलोकास्त्रविक्रमाः । विष्णो मनस्य । यद्वा विष्णोर्लोकान् श्रीमागातिरिक्तान् श्वेतद्वीपादीन् । विक्रमान् त्रिविक्रमाक्रान्तान् । अत्तो || नकदेशान्वयकेशः ॥ १३ ॥ रामस्य रामेतिनाम्नः । परिकीर्तनात् उचारात् । केशसमये पतिनामग्रहणास्वादोषत्वात् । “भार्या पतेरपि" इत्यस्य स्वस्थचेतस्फमार्यापरत्वात् । नित्यापरोक्षीकृताध्यक्षस्वेन |
12 Hreit " दूरादूते च " इति प्रकृतिभावाभावात् रामरामेति सम्भवति । अनेन प्रकृतिभावाभावेन सीताप्रकृतिमावामावोपि ध्वन्यते । स्मृतिमात्रत्वेनानाहानरूपत्वाद्वा तच्छात्रागोचरस्वा प्रतिभावाभावः । “तरे तद | तके " इत्येकतरनिष्कर्षस्य दुष्करत्वाद्वा न प्रकृतिमावः प्रगृह्यसबायां " जुतप्रगृह्याः " इत्यादिना ॥ १८ ॥
For Private And Personal Use Only

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699