Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahawan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भू. ॥१५॥
टी.कि.कां.
Mस..
सौम्येति । विकल एव वैकल्यम् । चातुर्वर्यादित्वात् स्वार्थे ष्यम् । तस्य भावो वैकल्यता । ब्रणिता सञातव्रणा । ते नावगम्यत इत्यत्र त इति भिन्नं
अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः । तीक्ष्णदर्भा वसुमती दुःखेन पुनरागतः ॥ १०॥ तमृषि द्रष्टकामो ऽस्मि दुःखेनाभ्यागतो भृशम् । जटायुषा मया चैव बहुशोऽधिगतो हि सः ॥११॥ तस्याश्रमपदाभ्याशे वर्वाताः सुगन्धिनः । वृक्षो वाऽपुष्पितः कश्चिदफलो वा न विद्यते ॥ १२॥ उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः। द्रष्टकामः प्रतीक्षेऽहं भगवन्तं निशाकरम् ॥ ३ ॥ अथापश्यमदूरस्थमृर्षि ज्वलिततेजसम् । कृताभिषेकं दुर्धर्ष मुपावृत्तमुदङ्मुखम् ॥१४॥ तमृक्षाः समरा व्याघ्राः सिंहा नागाः सरीसृपाः। परिवाोपगच्छन्ति धातारं प्राणिनो यथा ॥ १५॥ ततः प्राप्तमृर्षि ज्ञात्वा तानि सत्त्वानि वै ययुः। प्रविष्टे राजनि यथा सर्व सामात्यकं बलम् ॥ १६ ॥ ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः । मुहूर्तमात्रानिष्क्रम्य ततः कार्यमएच्छत ॥१७॥ सौम्य वैकल्यता दृष्ट्वा रोम्णां ते नावगम्यते। अग्निदग्धाविमौ पक्षी त्वक् चैव ब्रणिता तव ॥१८॥गृधौ धौ दृष्टपूर्वो मे मातरिश्वसमौ जवे । गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणी ॥ १९॥ ज्येष्ठो हि त्वं तु सम्पाते जटायुरनुजस्तव । मानुष
रूपमास्थाय गृहीतां चरणौ मम ॥२०॥ पदम् । हे सौम्प ! न रोम्नां वैकल्यतां दृष्ट्वा नावगम्यते. स्वरूपमिति शेषः । रामविकलत्वहेतुः अग्निदग्धाविति । दृश्येते इति शेषः । व्रणितेत्यत्र । विना अस्मिन् गिरी बसतो मम अष्टो वर्षसहस्राणि, व्यतीतानीति शेषः ॥२॥ ऋषेरवस्थानकाले मम पतनानन्तरम् ऋषिदर्शनप्रकारमाह-अवतीयेत्यादि ॥ १० ॥ दर्शने निमित्तमाह अापुषेनि । बटुश इत्यनेन पर्वपरिचितः सूच्यते ॥ ११-१४ ॥ तमिति । धातारं पोषकम । ययुः प्रापुः ॥ १५.१७॥हे सौम्य !! स०-मुगन्धिनः गन्ध एधामगि ते गन्धिनः । शोभनाच ते गन्धिनति विहः । योग्यतया झोमन व गन्ये शेयम् । एतेन कथममित्यांव कर्मधारया निरिति शङ्काइयं परास्तम् ॥ १२ ॥
पातमपिं ज्ञात्वा तास व्यायाः सिंहा नागास्थमृर्षि वलित
॥१५२॥
For Private And Personal Use Only

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699