Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 676
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ॥१५३॥ खा... ॐ तीव्र इति । मोहः चित्तविभ्रमः । मूर्च्छा इन्द्रियैः सह मनस उपलः । तमः अज्ञानम् ॥१०॥ नेति । याम्येत्यादिकं दिगन्तराणामुपलक्षणम् । नियतो * लोकः नियतसन्निवेशो लोकः । युगान्ते अग्निना दग्धो इत इव अदृश्यतेति शेषः ॥ ११ ॥ मनःश्वेत्यादि । संश्रयम् आश्रयभूतं चक्षुरिन्द्रियम् उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः । आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा ॥ ८ ॥ हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः । भूतले संप्रकाशन्ते नागा इव जलाशये ॥ ९ ॥ तीत्रः स्वेदश्च वेदश्च भयं चासीत्तदाऽऽवयोः । समाविशति मोहश्च तमो मूर्च्छा च दारुणा ॥ १० ॥ न दिग्विज्ञायते याम्या नाग्रेयी न च वारुणी । युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥ ११ ॥ मनश्च मे हतं भूयः सन्निवर्त्य तु संश्रयम् । यत्नेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि । यत्नेन महता भूयो रविः समवलोकितः ॥ १२ ॥ तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ १३ ॥ जटायुर्मामनाष्टच्छ्य निपपात महीं ततः । तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ १४ ॥ सन्निवर्त्य स्वेन विप्रयुज्य भूयो भृशं हृतं मे मनः महता यत्नेन अस्मिन् चक्षुपि पुनः संधाय महता यत्नेन भूयो रविः समवलोकित इति सम्बन्धः ॥ १२ ॥ रामानु० - मनश्च मे हतं भूयः सन्निवत् तु संश्रयम् । यत्तेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि । यत्नेन महता भूयो रविः समवलोकितः । इति पाठः ॥ १२ ॥ १३ ॥ जटायुरिति । निपपात महीम्, महीं प्रति निपपातेत्यर्थः । पतन्तं दृड्दा अहमाकाशात् पूर्वाधिष्ठिताकाशप्रदेशात् आत्मानं तूर्णे मुक्तवान् जटायुषो शाद्वलस्येव संस्थितिरवस्थानं यस्य तत् शाद्वलसंस्थिति । स्थूलोन्नतवृक्षनिकरोषि भूप्रदेशगत तृणगणरूपेण प्रतीयत इत्यर्थः । एतादृशप्रतीतिरतिविप्रकर्ष निबन्धनेत्यवगन्तव्यम् ॥ ७--९ ॥ तीव्र इति । मोहः चित्तविभ्रमः । अत्र मूर्च्छा नाम इन्द्रियस्सह मनस उपप्लवः॥ १० ॥ नियतस्थानविशेषा याम्या दिकू न विज्ञायते । किमिव ? पूर्व नियतः नियतस्थानविशेषः । युगान्ते अग्निना दग्धो हतो लोक इव ॥ ११ ॥ मन इति । संश्रयम् अवलोकनाश्रपभूतं चक्षुरिन्द्रियम् सन्निवर्त्यस्वेन ॐ विप्रयुज्य भूयो भृशम् हतं मूढं मे मनः महता यत्नेन अस्मिन् चक्षुषि पुनः सन्धाय महना यत्नेन भूयो रविः समवलोकित इति योजना || १२ || १३ ॥ जटायुः स० [ उपलैः अल्पशिलाभिः । पर्वता अपि खर्वतया व्यन्त इति भावः । सूत्रै कटिसूत्रप्रापामि । आपणाभिः नदीभिः ॥ ८॥ नागाः गजाः । ऋता प्रायः स्थितः स वा || ९ || मोहो वैचित्यम् । तमा विशति । श्राविशत् मां, ततः तं जटायुषम् दारुणा मूर्च्छाच आविशति आविशदित्यन्वयः । एवञ्च न पुनरुक्तिः तद्भयात्सामान्यविशेषामाश्रयणं च नेति ज्ञेयम्। न केवलं मानू अपितु तं चेति चः समुचये ॥ १० ॥ For Private And Personal Use Only टी. कि... म० ६१ ।। १५३॥

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699