Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ब
दृश्यत इति शेषः ॥ १८-२१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षष्टितमः सर्गः ॥६॥
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् । दण्डो वाऽयं कृतः केन सर्वमाख्याहि पृच्छतः ॥२१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्टितमः सर्गः ॥६॥
ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्। आचचक्षे मुनः सर्व सूर्यानुगमनं तदा ॥ १॥ भगवन् व्रणयुक्तत्वा ल्लज्जया व्याकुलेन्द्रियः । परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ॥२॥ अहं चैव जटायुश्च सङ्घर्षादर्पमोहितौ। आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ॥ ३॥ कैलासशिखरे बध्वा मुनीनामग्रतः पणम् । रविः स्यादनु यातव्यो यावदस्तं महागिरिम् ॥ ४॥ अथावा युगपत्प्राप्तावपश्याव महीतले । रथचक्रप्रमाणानि नगराणि पृथक पृथक ॥५॥ क्वचिद्रादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः। गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ॥६॥ तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितो। आवामालोकयावस्तदनं शादलसन्निभम् ॥७॥ ततस्तदित्यादि ॥१॥२॥ अहमिति । पतितौ प्राप्तौ ॥ ३-९॥ ते रोम्णां वैकल्यता विकलत्वं दृष्ट्वा नावगम्यते, त्वत्स्वरूपमिति शेषः।रोमविकलत्वे हेतुः अग्निदग्धाविति ॥ १८-२१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां षष्ठितमः सर्गः ॥ ६०॥१॥२॥ अहमिति । आकाशं पतितौ प्राप्तौ । सङ्घर्षात् मत्सरात् ॥ ३ ॥ केलासेति । पण बन्धनप्रकारमाह-रविरिति । यावदस्तं महागिरिम् अस्ताचलावधिकमावाभ्यो रविरनुसत्य पातम्यस्स्यादित्येवंरूपं पर्ण बद्ध्वा युगपत् प्राप्तौ महीतले नगराण्य पश्यावेति सम्बन्धः । “ यावत्तावञ्च साकल्ये" इत्यमरः । यावदस्तं याति तावत्पर्यन्तमिति भावः ॥ ४-६ ॥ तूर्णमिति । तत्स्थूलोन्नतवृक्षाधारत्वेन प्रसिद्ध वनम् ।
सा-दारुणं पणं निधाय दर्षांदुत्सर्पणरूप कूरं कर्म । दुष्करम् अनन्यसाध्यम् ॥ १॥णयुक्तत्वात् तानतापन जनितनणयुक्त वात । लजया अन्योन्पस्सयेदं कार्य कतमिति लज्नया । वचनं सामान्यवचनमुद्दिश्य न शक्नोमि । परिमाषितुं व्यकं वक्तुं न शक्नोमीति कि मिरपथ्याङ्कोना वयः। परिभाषितु सभ्यन्वक्तुं न शक्रोमि । वदनं मन्दवचन भृगुष्वेति शेषो वा । उच्यत इति वचनमभिप्रायस्त पारिभावितुं न शक्नोमीति वा ॥ २॥
For Private And Personal Use Only

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699