Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इदं तटविशेषणम्, सर्वलोकस्थसमस्तवस्तुसंपूर्णमित्यर्थः। “प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया। प्रतिकृतिरर्चा पुंसि प्रतिनिधि
दक्षिणस्य समुद्रस्य समासाद्योत्तरी दिशम् । सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥४॥ सत्त्वैर्महद्भि विकृतैः क्रीडद्भिर्विविधैर्जले । व्यत्यस्तैः सुमहाकायैरूमिभिश्च समाकुलम् ॥ ५॥ प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः। क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ६॥ सङ्कुलं दानवेन्द्रश्च पातालतलवासिभिः । रोमहर्षकर दृष्ट्वा विषेदुः कपिकुञ्जराः ॥७॥ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः। विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ॥ ८॥ विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् । आश्वासयामास हरीन् भयार्तान हरिसत्तमः ॥९॥ तान् विषादेन महता विषण्णान् वानरर्षभान् । उवाच मतिमान काले वालिमूनुर्महाबलः ॥ १० ॥न विषादे मनः कार्य विषादो दोषवत्तमः । विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥११॥ विषादो यं प्रसहते विक्रमे पर्युप स्थिते । तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥ १२॥ तस्यां राश्यां व्यतीतायामङ्गन्दो वानरैः सह । हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्॥१३॥ सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ । वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥१४॥ कोऽन्यस्ता वानरी सेना शक्तः स्तम्भयितुं भवेत् । अन्यत्र वालितनयादन्यत्र च हनूमतः
॥ १५॥ ततस्तान हरिवृद्धांश्च तच्च सैन्यमारिन्दमः। अनुमान्याङ्गदः श्रीमान वाक्यमर्थवदब्रवीत् ॥ १६॥ Mरुपमोपमानं स्यात् ॥" इत्यमरः ॥३॥ सनिवेशं स्थानम् ॥४-९॥ विषादेन विषादकारणेन ॥ १०॥ ११॥ विषादो यं प्रसहते अभिभवति ।
उत्तरी दिशमित्यत्र दिकशब्देन तीरं लक्ष्यते । उत्तरं नटमिति सम्यक ॥४-७॥ (समुद्रलनं कथं कर्तव्यमिति) बुवन् ब्रुवन्तः । आपों वचनम्यत्ययः ॥२॥ विषादेन विषादकारणेन ॥१०॥११॥ विषादो यं न सहते इति पाठ। य(न) अभिभवति। पुरुषार्थो न सिद्धचति इत्यत्र इतिकरणं द्रष्टव्यम्। अस्प आधासयामासोत
For Private And Personal Use Only

Page Navigation
1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699