Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 680
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandir टी.कि. ॥१५॥ पा.रा.भ.प अथेति। अभिजिदभिमुखाः अभिजिन्मुहूर्तप्रतीक्षकाः ॥१५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ ६३ ॥ एवं प्रक्षिप्ताः पञ्च सर्गाः गताः॥ एवं कृतोदकं सम्पातिं स्वस्थानमानीय प्रकृतकार्यायवानरागता इत्याइ-आख्याता इति। सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ । पक्षलाभोममायं वः सिद्धिप्रत्ययकारकः ॥ १२ ॥ इत्युक्त्वा स हरीन् सवान संपातिः पतगोत्तमः । उत्पपात गिरेःशृङ्गाजिज्ञासुः खगमो गतिम् ॥ १३ ॥ तस्य तद्वचनं श्रुत्वा प्रीति संहृष्टमानसाः। बभूवुहरिशार्दूला विक्रमाभ्युदयोन्मुखाः ॥ १४॥ अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्ध पौरुषाः।अभिजिभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ॥ १५॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥ आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः। सङ्गम्य प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः॥१॥ संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् । हृष्टाः सागरमाजग्मुः सीतादर्शनकातिणः ॥२॥ अभिक्रम्य तु तं देशं ददृशुर्मीमविक्रमाः। कृत्स्नं लोकस्य महतः प्रतिविम्बमिव स्थितम् ॥३॥ समुत्पत्य हर्षेण तत्र लङ्घनं कृत्वा । सङ्गम्य पुनरन्योन्यं समेत्य विनेदुः ॥१॥ हरयः सम्पातेर्वचनं श्रुत्वा सतिादर्शनकाटिणः सन्तः रावणक्षयं । रावणनिलयभूतं लङ्काद्वीपमुद्दिश्य सागरं तन्मार्गभूतं सागरम् आजम्मुरिति सम्बन्धः ॥२॥ कृत्वस्य लोकस्य प्रतिबिम्बमिव प्रतिनिधिमिव । दिव्यानां यादृशं बलं श्रूयते ताहशमिति वा ॥११-१४ ॥ अभिजिदभिमुखाः अमिजिन्मुहूर्तपतीक्षकाः । “सर्याचतुर्थक लग्नमभिजित्परिकीर्तितम् । सर्वदोषहरं चैव प्रशस्तं शुभकर्मसु ॥" इति ज्योतिषशाखे ॥ १५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां विषष्टितमः सर्गः ॥ ६॥ आख्याता इति । समुत्पत्य उत्थाय ॥ १॥ हरयः सम्पतेर्वचनं श्रुत्वा सीतादर्शनकाणिस्सन्तः रावणक्षय प्रति रावणनिलयभूत लहाद्वीपमुद्दिश्य सागरं तन्मार्गभूतसमुद्रमाजग्मुरिति संवन्धः ॥ २॥ प्रतिविम्बमिक प्रतिबिम्बाधारभूतादर्शतलमिवेत्यर्थः । अब सागरमित्यनुकृप्यते ॥३॥ ॥१५५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699