Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 678
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१५४॥ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir परमान्नमिति । ज्ञात्वा, अनश (ना) नमिति शेषः ॥८-१३॥ त्वयापीति । नृपपुत्रयोः तत्प्रयोजनं त्वयापि कार्ये कर्तव्यम् । त्राह्मणादीनां च कार्यमिति परमानं तु वैदेह्या ज्ञात्वा दास्यति वातवः । यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ ८ ॥ तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्रिति । अग्रमुद्धृत्य रामाय भूतले निर्वविष्यति ॥९॥ यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः । देवत्वं गच्छतो तयोरन्नमिदं ॥ १० ॥ एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः । आख्येया राम महिषीत्वा तेभ्यो विहङ्गम ॥ ३३ ॥ सर्वथा हि न गन्तव्यमीदृशः क गमिष्यसि । देशकालौ प्रतीक्षस्व पक्षों त्वं प्रतिपत्स्यसे ॥ १२ ॥ नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् । इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥ १३ ॥ त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः । ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ १४ ॥ इच्छा म्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ । नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् । महर्षिस्त्ववीदेवं दृष्टतत्त्वार्थ दर्शनः ॥ १५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ सम्बन्धः || १४ || १५ || इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ अपेक्षणीयाः तैः प्रलोभ्यन्ती ॥७॥ परमान्नमिति । ज्ञात्रा, अनशन (1) मिति शेषः ॥ ८ ॥ तदिति । इन्द्रादिदं त्विति विज्ञानं पातिव्रत्यमहिम्नेति भावः । प्रकारान्तरेण रावणादागतं चेत्तत्परिहरतीति तात्पर्यम्। 'अग्रमुद्धृत्य रामाय भूतले निर्वविष्यति' इत्यनेन पतिव्रताचार उक्तः । “भुक्तवत्येव भुञ्जीयात्स्वपत्यथ शीत च इति स्मरणात् ॥ १० ॥ ११ ॥ सर्वयेति । देशकालप्रतीक्षणस्य फलमाह पक्षाविति ॥ १२ ॥ तव पक्षसम्पादनसामर्थ्यं किमिदानीं नास्तीत्यत्राह - नोत्सहेयमिति अधुनैव पक्षसम्पादनं मया कृतं चेत्तवात्रावस्थानासम्भवादिस्थेन त्वया कर्तव्यं न सिद्धयतीत्यर्थः ॥ १३ ॥ त्वयापीति । नृपपुत्रयोस्तत्प्रयोजनं त्वयापि कार्य कर्तव्यं ब्राह्मणादीनां च कर्तव्यमिति सम्बन्धः ॥ १४ ॥ १५ ॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतस्व० किष्किन्धाकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥ तृप्तवाससेवन या कारेत्याह-परमान्नमिति । ज्ञास्वा सेवा मत्विति ज्ञात्वेति शेषः । सर्वान् सुपर्वणो विहाय व्यवहारसिद्ध इन्द्रस्य प्रतिकृतिप्रविष्टत्वात्मप्रदो वासव इति चोक्ति युक्तिमतीति वासवग्रहगेन योतपति कविरित्यवयम् । सीताप्रकृतित्वमात्रत एव सेवेत्यभ्यवसैयम् । तदनं प्राप्य । इन्द्रादिति पञ्चमी हेतौ । म दास्तीति प्रकृते दानं विज्ञाय शाखा निर्वपिव्यति॥ ८॥९॥ N For Private And Personal Use Only टी.कि.कॉ. २० ६२ ।। १५४॥

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699