Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
*
*
आवृत्त्या मण्डलगत्या । स्मशब्दस्य अवसीदतीत्यनेन सम्बन्धः ॥५॥छादयामास आच्छादयम् ॥ ६-९ ॥ अदीर्घदर्शनम् आगाम्यन
आवृत्त्याकाशमार्गे तु जवेन स्म गतौ भृशम् । मध्य प्राप्ते दिनकरे जटायुवसीदति ॥५॥ तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् । पक्षाभ्यां छादयामास स्नेहात्परमविह्वलः ॥६॥ निर्दग्धपक्षः पतितो विन्ध्येऽहं वानर र्षभाः। अहमस्मिन्वसन्ध्रातुः प्रवृत्तिं नोपलक्षये ॥७॥ जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा । युवराजो महाप्राज्ञः प्रत्युवाचाङ्गन्दस्तदा ॥८॥ जटायुषो यदि भ्राता श्रुतं ते गदितं मया। आख्याहि यदि जानासि निलयं तस्य रक्षसः॥९॥ अदीर्घदर्शनं तं नै रावणं राक्षसाधिपम् । अन्तिके यदि वा दूरे यदि जानासि शंसनः
॥१०॥ ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः। आत्मानुरूपं वचनं वानरान संप्रहर्षयन् ॥ ११॥ आदित्यं प्राप्तावभूव । टीका-अपक्षावे हेतुमाह- पुरेति । स्वः अभूव ॥ ४ ॥ आवृत्त्येति । स्मशब्दस्य अवसीदतीत्यनेन सम्बन्धः ॥५॥ छादयामास आच्छादयम् ॥६-८॥ जटायुष इति । यदिश्चाता तर्हि रामदासोऽसीत्यभिप्रायः। मया गदितं 'तस्य भार्या जनस्थानात्' इत्यादिना उक्तम् ॥९॥ अदीर्घदर्शनम आगाम्यनर्यानवेक्षक -गगनगमनान्तरायापनुत्यै कृतमिति । स्वश्वशब्दस्य मङ्गलार्थकत्वंतु स्वशब्दस्य मङ्गलार्थत्वादादौ"स्वरव्ययम्" इति प्रयोग हत्यमरमानुदीक्षितव्याख्यातोऽबसेयम् । तत्पक्षे वसन्ददर्शेत्यादिवक्रियाप्रबन्ध लडिति लदेव लकया। इति बोध्यम् । जयैषिणी परस्परं स्पया राज्यं पणं कृत्वा वेगेन जयामिलाषिणाबुपयाती। प्रातरिति शेष । प्रातरं पबीयांसम् । परमविदलः मरिष्यतीति चधलचेताः । स्नेहास्पश्चाभ्यामा छादयामासम् । आफ्छादयाम | मासम् इति पदायम । नित्ययोगादामन्तेनास्तेराच्छादितवानिति तदर्थः । यत्तु नामोजिमन पुरा पूर्व अवधे वृत्ते सति जटायुरहं च जयैषिणी पुत्रवधेनेन्द्रस्थातिप्रबलत्वं निणीय तत्रयषिणी भूत्वा प्रथममाकाशमार्गेण] स्वर्ग गती ततो गरुडवद् भर्श जवेन तं विजित्य प्रत्यावृत्पादित्यं ददुपयातौ स्वः । अथ तमुपयातपोरायोपध्ये जटायुस्सवितरि मध्य प्राप्तेऽवसीदति स्मेति कतकः । अन्ये तु जपैषिणी परस्परजयैषिणी येनोत्पत्य आदित्यः प्रथमं प्राप्यते स आवयोः प्रथल इति प्रतिज्ञापूर्वमिति शेष इत्याहुः । तेषामावृष्यति पदस्य इन्द्रप्रसङ्गस्य चालतिरित्युक्तम् । तदिदमामाणकं नातिवर्तते " गुणा दोषायन्ते " " आत्मदोष न पश्यति । इति कतकमतमेव तन्मतमिति माति पुनः स्वमतानुमन्यासाददूषितत्वाच । तच सौचासौवसंमतप्रामापकभारतविरुद्धम् । तथाहि वनपर्वणि संपातिवाक्ये-" सम्पातिर्नाम तस्याह ज्येष्ठो प्राता जटायुषः । अन्योन्य सर्वयाऽऽरूढावावामादित्यसंसदम् । ततो दग्धाविमो पक्षौ न दग्धौ तु जटायुधः" इति । भारतानुपापियामीकिरामायणप्रहरूरतमहरामायणे च-" अरुणस्य सुताशा तणावे (ति)न गर्वितौ । निजगज्य | पगं कृत्वा पर्यैक्षावहि वेगिताम् । भावामनु गतौ वर्षमुदयन्तमयोदये । आमभ्यागतेः शौर्यात्ततो मोहो महानभूत्" इत्युक्तेः । प्रत्यावर्तन पतत्रिधर्मः । इन्द्रकथायाच कालविशेषप्रतिपत्तिजनकतामात्रेणोक्ति सम्मवादषणस्थालमत्वादन्यपक्ष एव श्रेयानितिदिक् ॥ ५-१॥
स०-यदि जटायुधो आतेति गदितं ताहि मया श्रुतम् । रामसेवानुबन्धिनस्तत्सम्भाष्यत्वेन तव वचनस्य श्राब्यत्वमिति भावः। यदि तस्य तव यवीयसो मार्तुतिकस्य रक्षसो निलय जानासि तख्यिाहीयन्वयः। तस्येत्युक्त्या न व तवापि तस्यानं तापक्ष झीप्सितमीप्सितश्चेति सूचयति ॥ ९॥ यदिवयस्य दूरे अन्तिके इति पदायेनान्वयः ॥१०॥
*
For Private And Personal Use Only

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699