Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalasagasun Gyarmande
तत्रैवेति । विकमध्वम् ।" वेः पादविहरणे" इत्यात्मनेपदम् । ज्ञानेन दिव्यज्ञानेन ॥२५॥ दूरस्थदर्शनं भवतः कुतो जातम् ? तत्राह-आद्य इत्यादिना। कुलिङ्गानां भूमिप्रत्यासन्नगगनचारिणाम् । धान्यजीविनः पक्षिविशेषाः कुलिङ्गाः । 'ये चान्ये धान्यजीविनः' इति वचनात् । बलिभोजाना काकानाम्
जाम्बूनदमयश्चित्रैः काञ्चनवेदिकैः । प्राकारेणार्कवर्णेन महता सुसमावृता ॥२१ ॥ तस्यां वसति वैदेही दीना कौशेयवासिनी। रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ॥ २२॥ जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् । लङ्कायामथ गुप्तायां सागरेण समन्ततः॥२३ ॥ संप्राप्य सागरस्यान्तं संपूर्ण शतयोजनम् । आसाद्य दक्षिणं तीरं ततोद्रक्ष्यथ रावणम्॥२४॥ तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः । ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥२५॥ आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः। द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥ २६॥ भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह । श्येनाश्चतुर्थ गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥२७॥ बलवीर्योप
पन्नानां रूपयौवनशालिनाम् । षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा । वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः॥२८॥ ॥२६॥ भासा इति । भासाः जलवायसाः। " भासस्तु जलवायसः" इति निघण्टुः । इयेनविशेषा इत्यप्पाहुः ॥ २७ ॥ बलेत्यादि । वैनतेयात् ५ गरुडात् नः अस्माकं जन्म उत्पत्तिः । तेन तस्य या सप्तमी गतिः सैवास्माकमपीत्यर्थः । नन्वारण्यकाण्डे “द्वौ पुत्री विनतायास्तु गरुडोऽरुण एव । च । तस्माजातोऽहमरुणात्संपातिस्तु ममाग्रजः॥” इति वचनेन जटायुपोक्तेनेदं विरुद्धमिति चेत् ? न-“वैनतेयात्" इत्यस्य विनतापुत्रादरुणादित्य विक्रमध्यं गच्छत । ज्ञानेन दिव्यज्ञानेन ॥ २५ ॥ एतादृशदिव्यज्ञानं भवतः करमभूदित्याकालायां दिव्या वयभिति प्रतिपादयत्राह- आद्य इत्यादि । 'ये चान्ये | प्राधान्यजीविनः' इत्यभिधानात कुलिकाः भूप्रत्यासन्नमगमचारिणः धान्यजीविनः पक्षिविशेषाः ॥ टीका-आप इति । आकाशे सत समया: सन्ति, तेवायः पन्थाः रिझाना भूप्रत्यासनगगनचारिणाम् ॥ २६॥ भाप्ताः जलवायताः ॥ २७॥ हे वानरर्वनाः! वैनतेयाच नो जन्म, विनतापपानरोरस्माकगुत्पत्तिः । सर्वेषाम् अस्मत्कुलीनानाम् ।
वैनतेयाच नो जन्म" इत्यनेन दिव्यज्ञानहेतुत्वं प्रतिपादितम् । गहितं तु कृतं कर्म' इत्यस्य श्लोकस्य बृत्तिश्चरणयोधिनाम् ' इत्यस्यानन्तरमबन्धान कथायाः सुसङ्गतत्वात्तत्रैवायं द्रष्टव्यः ॥२८॥
१४५
For Private And Personal Use Only

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699