Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 671
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir रा-सोऽहमभ्यवहारार्थीति सम्यक्॥१६॥१७॥ स यात इति । सभाजितः पूजितः ॥१८॥ दिष्टयेति । असौ सकलवः सरक्ष्यवर्गः अतः कथंचित् गतः । अतस्ते स्वस्त्यासीत् असंशयम् इति मां महर्षयोऽवन्निति योजना ॥ १९॥ मे मया । प्रतिवेदितः ज्ञातः । सुपार्श्ववचनमिदम् ॥ २० ॥ २१ ॥ तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम्। स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयप्रभः॥ १५॥सोऽहमभ्यवहारार्थी तो दृट्वा कृतनिश्चयः । तेन साम्ना विनीतेन पन्थानमभियाचितः ॥ १६ ॥ न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् । नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः ॥ १७ ॥ स यातस्तेजसा व्योम संक्षिपत्रिव वेगतः । अथाहं खचरैर्भूतैरभिगम्य सभाजितः॥१८॥दिष्टया जीवसि तातेति ह्यब्रवन् मां महर्षयः। कथञ्चित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् । एवमुक्तस्ततोऽहं तैः सिद्धः परमशोभनैः॥ १९॥स च मे रावणो राजा रक्षसां प्रतिवेदितः। हरन दाशरथेर्भार्या रामस्य जनकात्मजाम् ॥२०॥ भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् । रामलक्ष्मणयोर्नाम कोशन्तीमुक्तमूर्द्धजाम्॥२१॥ एषकालात्ययस्तावदिति कालविदां वरः । एतमर्थ समग्रं मे सुपार्श्वः प्रत्यवेदयत्॥२२॥ रामानु-भष्टाभरणको शेयामिति पाठः ॥ २१ ॥ कालात्ययः कालातिकमहेतु, रावणदर्शनमिति भावः ॥२२-२४॥ सोऽहमिति । कृतनिश्चयः आहारो लम्ध इति कृतनिश्चयोऽहं तेन पाचितः । (कृतनिश्चयः, अभवमिति शेषः।) तहि किनिमित्तं नावधीरित्यत आह तेनेति॥१५॥ घनीचेष्वपि वर्तमानः कश्चिदपि जन: सामोपपन्नानां प्रहर्ता न विद्यते, माद्विधः किमुत ? अङ्गेत्यामन्त्रणे । बतेति खेदे । खेचरैर्भूतैः सिद्धचारणादिभिः॥१७॥१८॥ |दिष्ट योनि । असो सकलनः सरक्ष्यवस्तुः कथविद्गतो हि । हे तात ! दिष्टचा जीवसि, ते असंशयं स्वस्तीति मा महर्षयोऽब्रुवन्निति योजना । अहं तेरेवमुक्त ॥१२॥२०॥ रामलक्ष्मणयोर्नाम क्रोशन्ती जनकात्मजा हरन स रक्षसां राजा रावण इति मे मया प्रतिवेदित इति सम्बन्धः ॥ २१॥ एष कालात्ययः कालातिक्रमः । स०-हे तात वत्स ! असौ स्वस्ति क्षेमेण कथशिद्रामोपेक्षित: गतः अधुना अधनि वर्तत इायाहुः । सकलन इति । कलरेण दुर्गस्थानेन लया सहितः सकलत्रः, अभूदिति शेषः । कश्चित् रावणेनायुध्यतेति Kalan । वं जीपसीति मा प्रति महर्षयोऽब्रुवन् । इति अवन्नित्यनस्सहशागसंहितनिर्देशाः विवक्षाभावासाधको ज्ञेयाः । यद्वा कश्चित्सकलत्रः तेन स्वनैव कलत्रवेन सम्मततत्क इत्ययों लम्पते उभयथापि "महर्षयः" सिरः परमयोभनेः " स्पनोत्तरत्र चोक्लेक्ष्यमाणचा महत्वादिमता कथमेतेषां सीताया रावणकलनत्यबुद्धिः परयोधनं च कमिति निरस्तम् । “कलनं श्रोणिभार्ययोः । दुर्गस्थाने नृपादीनाम् " इति विश्वः॥१९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699