Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१४९॥
www.kobatirth.org
इत्यदोषात् । वैनतेयगतिरित्यत्र वैनतेययोररुणगरुड योर्मतिरित्यर्थः । अनेन दिव्यज्ञानहेतुर्जन्मोत्कर्ष उक्तः ॥ २८ ॥ न केवलं दिव्यज्ञानम्, दिव्यचक्षु रप्यस्तीत्याह-इहस्थ इति । अपिशब्दो भिन्नक्रमः चक्षुरित्यनेन संबध्यते । सौवर्णमित्यनेन विशेषणेनातिदूरदर्शित्वमुक्तम् । आहारवीर्येण चक्षुष्या हारबलेनेत्यर्थः । निसर्गेण सौवर्णत्वनिबन्धनस्वभावेन ॥ २९ ॥ ३० ॥ वृत्तिः भक्ष्यग्रहणम् । चरणयोधिनां कुक्कुटानाम् । पादमूले पादविकीर्ण प्रदेशे
स्थोऽहं प्रपश्यामि रावणं जानकीं तथा । अस्माकमपि सौवर्ण दिव्यं चक्षुर्बलं तथा ॥ २९ ॥ तस्मादाहारवीर्येण निसर्गेण च वानराः । आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ॥ ३० ॥ अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः । विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ॥ ३१ ॥ गर्हितं तु कृतं कर्म यन स्म पिशिताशिना । प्रतीकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् ॥ ३२॥ उपायो दृश्यतां कचिल्लङ्घने लवणाम्भसः । अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ ३३ ॥ समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् । प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ ३४ ॥
Acharya Shri Kailassagarsun Gyanmandir
वृत्तिः जीवनम् ॥ ३१ ॥ गर्हितमिति । येन पिशिताशिना गर्हितं कर्म सीतापहरणरू तम् । मे भ्रातुर्हेतोः प्रतीकार्य तस्य वैरं कृतं प्रतिकृतं भवेत् । भवद्भिरिति शेषः । भयं श्लोकः चरणयोधिनामित्यनन्तरं निवेशनीय इत्याः ॥ ३२ ॥ रामानु० -गर्हितं तु कृतं कर्मेत्यस्य श्लोकस्य वृत्तिश्चरणयोधिना | मित्यस्यानन्तरमवस्थाने कथायाः सुसंगतत्वात्तत्रैवायं द्रष्टव्यः ॥ ३२ ॥ एवं प्रासङ्गिकं परिसमाप्य प्रकृतमाह उपाय इति । गमिष्यथेत्यत्र किष्किन्धामिति | शेषः ॥ ३३ ॥ समुद्रमिति । नेतुमिच्छामि, मामिति शेषः । भवद्भिरिति करणे तृतीया ॥ ३४ ॥
न केवलं दिव्यज्ञानम् दिव्यचक्षुरप्यस्तीत्याहू इहस्थ इति । अपिशब्दो भित्रक्रमः चक्षुरित्यनेन सम्बध्यते । सौवर्णमिति विशेषणम् अतिदूरदर्शित्वद्योतनार्थम् आहारवीर्येण आहारबलेन । निसर्गेण सौवर्णत्वनिबन्धनस्वभावेन ||२९|| ३ || अस्माकमिति । वृत्तिर्भक्ष्यग्रहणम् । पादमूले पादविकीर्णप्रदेशे । चरणयोधिनां कुक्कुटादीनाम् ॥ ३१ ॥ भवतां लङ्कागमनोद्योगो ममाप्युपकाराय भविष्यतीत्याशयेनाह गर्हितमिति । येन पिशिताशिना रावणेन गर्हितं कर्म सीताहरणरूपं कृतं मया भ्रातुर्हेतोः प्रतीकार्य तस्य बैरं कृतं प्रतिकृतं भवेत, भवद्भिरिति शेषः । मया कर्तव्यो रावणविनाशो युष्माभिः कर्तव्य इति भावः ॥ ३२ ॥ अतो लङ्कनोपाय |श्चिन्त्यताम् । अवश्यम्भाविनी कार्यसिद्धिरित्याह-उपाय इति । गमिष्यथ, किष्किन्धा प्रतीति शेषः ॥ ३३॥ समुद्रं नेतुमिति । मामिति शेषः । भवद्भिरिति करणे
For Private And Personal Use Only
टी.कि.का.
स० ५८
।। १४९ ।।

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699