Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 664
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥७४१।। www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir मैत्रीप्रकारं तु न जानामीत्युक्तं भवति ॥ ९-१३ ॥ रामानु० - रामस्येतिं । मम भ्रातुः सखा दशरथः कयमिति मैत्रीप्रकारे पृष्टे मित्रत्वमात्रं वदतोऽङ्गदस्य मैत्रीप्रकारं न जाना मीति तात्पर्यम् ॥ ९ ॥ निहत्येति । अभिषेचयत् अभ्यषेचयत् ॥ १४-१७ ॥ संस्थां व्यवस्थाम् ॥ ५८ ॥ १९ ॥ इति श्रीगोविन्द ० रामायणभूषणे मुक्ताहारा निहत्य वालिनं रामस्ततस्तुमभिषेचयत् । स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ॥ १४ ॥ राजा वानरमुख्यानां येन प्रस्थापिता वयम् । एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ॥ १५ ॥ वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभा मि । ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ॥ १६ ॥ अज्ञानात्तु प्रविष्टाः स्म धर्मिण्या विवृतं विलम् । मयस्य मायाविहितं तद्विलं च विचिन्वताम् । व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥ १७ ॥ ते वयं कपिराजस्य सर्वे वचनकारिणः । कृत संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ १८ ॥ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे । गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ १९ ॥ इत्यार्षे श्रीरामायणे वाल्मी की आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥५७॥ इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः । सवाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥ १ ॥ यवीयान् मम स भ्राता जटायुर्नाम वानराः । यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ २ ॥ वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये । नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ ३ ॥ पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ । आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ ४ ॥ ख्याने किष्किन्धाकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥ अथ संपातिना सीतास्थानकथनमष्टपञ्चाशे- इत्युक्त इत्यादि ॥ १ ॥ यवीयानिति । आख्यात भूते छोट् ॥ २ ॥ ३ ॥ पुरेति, परस्परवेगातिशयख्यापनपरावित्यर्थः । आदित्यमुपयातौ सूर्यसमीपं गतौ स्वः ॥ ४ ॥ अभिषेचयत् अभ्यषेचयत् ॥१४- १७॥ वयमिति । संस्थां व्यवस्थां मर्यादां वा ॥ १८ ॥ १९॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्व० किष्किन्धाकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ५७ ॥ इतीति । साप्पो वानरान् गृधः इति पाठः । स वाष्पं धारयन क्रुद्धः इति पाठे क्रोधो रावणविषयः ॥ १-३ ॥ आदित्यमुपयातौ स्वः स० पूर्व शक्तियुक्तस्य तवेदानीमशक्तिः कुत इत्यतो निमित्तमाह-पुरेति । पुरा वृत्रवधे इति कालविशेषकथनार्थमेव नतु वृत्रवथस्य प्रकृतोपयोगकथनमिति मानसमायसनीयम् । स्व इत्युत्तमपुरुष द्विवचनमेकत्र अपरत्र स्मेति पाठः । तस्य चावसदितीत्यनेनान्वयः । ततो डर्थकता । यदि बहुपुस्तक संपुटी स्वारिति वर्तेत तदा स्वरन्तरिक्षं गृह्यते । अन्तरिक्षादिपदमपरिक्षिपन् परिक्षिपंश्च स्वः पदं कविस्वगमपायकार भूम्यां मह For Private And Personal Use Only टी.कि.क. स० ५८ ॥ १४७॥

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699