Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 654
________________ Shri Mahavir Jan Aradhana Kendra www batth.org Acharya Shri Kalassagersun Gyanmandir बा.रा.भू. ॥१४॥ अविसंवादिता शौर्य शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममार्फत्वमचापलम् ॥" इत्युक्तचतुर्दशगुणयुक्तम् ॥२॥ आपूर्यमा गमित्यादि । तारस्य .कि.कां. शुश्रूषमाणम् । नटस्य शृणोतीतिवत्कारकशेषत्वात् षष्टी । शुकस्येव पुरंदरमिति । पुरन्दरशब्दसन्निधानादन शकशब्दो बृहस्पतिपरः । यद्वा स०५ आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः । शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥३॥ बृहस्पतिसमं बुद्धया विक्रमे सदृशं पितुः । शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम् ॥४॥ भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम् । अभिसन्धातु मारेभे हनुमानङ्गन्दं ततः ॥ ५॥ स चतुर्णामुपायानां तृतीयमुपवर्णयन् । भेदयामास तान् सर्वान् वानरान्वाक्य संपदा ॥ ६ ॥ तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् । भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः॥७॥त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् । दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ८॥ कस्यां चिदवस्थायां हितमुपदिशतः शुक्रस्य वचनं पुरन्दरः श्रुतवानित्यवगम्यते । गुरोरिख पुरन्दरमिति क्वचित्पाठः । अभिसंधातुम् अनुकूलयितुम् । ॥३-५॥ स इति । चतुर्णा सामादीनाम् । तृतीय भेदम् । “साम दानं च भेदश्च दण्डश्चेति यथाक्रमम् ।" इति क्रमनियमात् ॥ ६ ॥ कोपरूप उपायः कोपोपायः दण्डः तत्समन्वितैः ॥७॥ त्वमिति । पित्रा पितुः ॥ ८॥ दाक्ष्यमूर्जस्संवतमन्त्रता। अविसंवादिता शौर्य शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममार्षत्वमचापलम् ॥" इत्युक्तचतुर्दशगुणयुक्तम् ॥ २॥ ३ ॥ शुबूपमाण मिति । तारस्य शुश्रूषमाणम, वाक्यमिति शेषः । (तारमतपक्षपातिनमित्यर्थः । ) शुक्रस्येव पुरन्दरम् । पुरन्दरसन्निधानादन शुक्रशब्दो बृहस्पतिपरः । यद्वा स कस्थाश्चिदवस्थायां हितमुपदिशतः शुक्रस्य वचनं पुरन्दरः श्रुतवानिति गम्यते ॥ ४॥ भर्तुरिति । अभिसन्धातुं समाधातुम् । उक्त विचारानिवर्तयितुमिति यावत् ॥५॥ स इति । चतुर्णी सामादीना मध्ये तृतीय भेदमनुवर्णयन् ॥ ६॥ तेविति । कोपोपायसमन्वितैः कोपजन्योपायः कोपोपायः दण्डः तत्समन्विते, कोपोपायाभ्यो समन्वितेरिति वा ॥ ७ ॥ त्वमिति । पितुः सुग्रीवात् । यथा पिता वाली कपिराज्यं युद्धे धुरं च रद धारयितुं शक्त इति सम्बन्धः ॥८॥ स-शुक्लपक्षत्येनादिः कृष्णपक्षस्य । समयः शुक्लपक्ष इत्यर्थः । तस्मिन् ॥ ३ ॥ शुश्रूषमाणम आकर्णयन्तम् | तारस्य वच इति शेषः । कदापि नैतटत इति सूचयितुमभूतोपमितिमाह-शुक्रस्येव पुरन्दर मिति । शुक्रस्य वाक्य शुश्रूषमाणं पुरन्दरमिवेत्यन्वयः ॥ १ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699