Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१४५॥
विधिः दैवम् । विधानेन योगक्षेमसंपादनेन । यथा यस्मात्कारणात्॥४॥ पराणां वानराणांमध्ये मृतं मृतं परं वानरं भविष्य इत्येवं वच उखाचेत्यन्वयः॥५॥ रामानु०-पराणां श्रेष्ठानां वानराणां मध्ये परं वानरं मृतं मृतं मारायित्वा मारयित्वा भविष्य इत्येवं वच उवाचेति संबन्धः । पूर्वत्र हरीणां भयमागतमिति वचनस्य परत्र पश्य सीतापदे ||
टी.कि.को विधिः किल नरं लोके विधानेनानुवर्तते । यथाऽयं विहितो भक्ष्याश्चिरान्मह्यमुपागतः ॥ ४॥ परं पराणां भक्षिष्ये
०५६ वानराणां मृतं मृतम् । उवाचेदं वचः पक्षी तानिरीक्ष्य प्लवङ्गमान् ॥५॥ तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः । अङ्गन्दः परमायस्तो हनुमन्तमथाब्रवीत् ॥६॥ पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः। इमं देश मनुप्राप्तो वानराणां विपत्तये॥७॥ रामस्य न कृतं कार्य राज्ञो न च वचः कृतम् । हरीणामियमज्ञाता विपत्तिः
सहसागता ॥ ८॥ वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा । गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः॥ ९॥ शेने त्याद्यङ्गदनिवेदवचनस्य च स्वयं मृतभक्षणे अनुपपन्नत्वान्मारयित्वा मारापत्वेति व्याख्यातम्॥ ५ ॥ परमायस्तः परमोद्विग्न इत्यर्थः॥६॥७॥ रामानु:-इम देशमनु । प्राप्तः इति सम्यक ॥ ७ ॥ अज्ञाता अचिन्तिता॥८॥रामानु०-हरीणामियमज्ञाता विपत्तिरिति पाठः ॥ ८॥ ९॥ विधिरिति । विधिः देवम् । विधानेन योगक्षेमसम्पादनेन । नरं प्राणिनमनुवर्तते । यदा यस्मात्कारणात् । मह्यं विहितोऽयं भक्ष्यः वानररूपः चिरादिहागत इति सम्बन्धः॥४॥ पराणां श्रेष्ठानां वानराणां मध्ये परं मुख्यं वानरं मृतं मृतं हत्वा हत्वा भक्षिष्य इत्येवं बच उवाचेति सम्बन्धः । अन्यथा स्वयंमृतभक्षणे पूर्व बानराणां भयमागतमिति सम्पातिनिमित्तभयागमनवचनं, पश्य गृध्रापदेशेनेति वक्ष्यमाणमङ्गदनिवेदवचनं च नोपपद्यते । नहि स्वयंमृतमक्षिणः पक्ष्यादयो भयहेत वो भवन्ति । किश्च क्षुधितः तदानीमामिषार्थं निर्गतः सः तेषां स्वयंमरणं नापेक्षते अतो हत्या हत्येति व्याख्यातम् ॥ ५॥ परमायस्तः परमश्रान्तः ॥६॥ ७॥ अज्ञाता विपत्तिः अचिन्तिता विपत् ॥ ८॥९॥
सा-विधिः दैवं कर्मफलं वा । विधानेनापूर्वकर्मानुरोधेन नरमनुवर्तते । सामान्येनोक्त म्वस्मिनिगमपन्नागमति-यति । चिरादुपोषितायेति शेषः । विहितो मय मयोग्यः । भक्ष्यः कपिपिशितरूपः । यहा महा मिति पतुर्थी दितीयायें। विदितो योग्यो मक्ष्यो मामुपागत इत्यन्वयः ॥ ४ ॥ सीतापदेशेन सीतान्या जेन प्राप्तप्रायोपवेशानामित्यर्थः । वानराणां विपत्तये साक्षाविवस्वतो यमः अब गूधरूपी इम देशमन
प्राप्तः । गधापदेशेनेति पाठे सुगमार्थः । शनैश्वरच्यावृत्तये यम इति । यमलनमभ्रंशाय वैवस्वत इति ॥ ७॥ पूर्व पति हनुमन्मानं सम्बोयोक्तमिति त इति वक्तव्ये व इत्युक्तिः आमदस्पास्मरणामावेनेति ॥१४॥ Hशेषम् । परापूर्व पक्पायुक्तिर्मुख्यत्वाष्टोतृषु हनुमतः सम्भवति । अत्र मुख्यामुच्योभयविवक्षषा व युक्तिः ॥९॥
For Private And Personal Use Only

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699