Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 655
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 44:44 नित्यमिति । आज्ञाप्यम् आज्ञापनम् । भावे कृत्यप्रत्ययः । पुत्रदारान् विना पुत्रदाविरहिताः । स्वयेति करि तृतीया । अस्य आज्ञाप्यमित्यनेन । |संबन्धः॥९॥ अयं जाम्बवानीलः सुहोत्रश्च एते त्वां यथा नानुयुग्नेयुः नानुवर्तेरन् तथाऽहमपि नानुवर्ते हि । त इमे सर्वे सामादिभिः सुग्रीवा नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव । नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान विना त्वया ॥९॥ त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्ष प्रवदामि ते । यथाऽयं जाम्बवानीलः महोत्रश्च महाकपिः ॥ १०॥ न ह्यहं त इमे सर्वे सामदानादिभि र्गुणैः । दण्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम् ॥ ११॥ विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः । आत्मरक्षा करस्तस्मान्न विगृहीत दुर्बलः ॥ १२॥ यां चेमा मन्यसे धात्रीमेतद्विलमिति श्रुतम् । एतल्लक्ष्मणबाणाना मीषत्कार्य विदारणे ॥ १३॥ दिपकर्षितुं न शक्याः ॥१०॥११॥ रामानु०-दण्डेन न त्वया शक्या इति पाठः ॥ ११॥ बलीयसः प्रबलस्य दुर्बलेन समं विगृह्य आसनमण्यवस्थानमपि । कर्तव्यमाहुः, न तु दुर्बलस्य बलीयसा । तस्मात् आत्मरक्षाकरः स्वक्षेमकाम इति यावत् । दुर्बलः बलीयसा न विगृह्णीत विगृह्य नासीत ॥ १२॥ स्वतो बलाभावेपि दुर्गबलमस्तीत्याशङ्याह-यां चेति । यामिमां गुहां धात्री रक्षिका मन्यसे । एतद्विलमिति ताराच्छुतम्, एतत् ऋक्षबिलं विदारणे. तथा चेदेभिस्सहास्मिन बिल एवं राज्यं करिष्यामीत्यत आह-नित्यमिति । आज्ञाप्यम् आज्ञापनम् । पुत्रदारान विना पुत्रदाविरहिताः । त्वयेति कर्तरि तृतीया। त्वया आज्ञापनं न सहिप्यन्ति ॥९॥ त्वामिति । एते पत्रदारादीन् त्यक्त्वा त्वां नानुयु यु नानुवर्तेरनित्यर्थः । एते नानुपु युरित्युक्तम्, तानेवाह यथेति । यथा जाम्बवानीला महोत्रश्च एते त्वां नानुयुञ्जयुस्तथा अहमपि नानुवर्त इति योजना । दण्डेनेत्यर्धमेकं वाक्यम् । सुग्रीवात पूर्वोक्ता हरयः दण्डेन सुग्रीवादपकर्षितुं नई शक्याः ॥१०॥११॥ ननु तथा ह्यहमेक एवं सुप्रीवेण विगृह्य स्थास्थामीत्यत आइ-विगृह्येति । विगृह्मासनमपि विगृह्यावस्थानमपि दुर्बलेन सह बलीयस एवं कर्तव्यमाहुः, नतु दुर्बलस्य बलीयसा । तस्मादात्मरक्षाकरः स्वक्षेमकारीदुर्बलः बलीयसा न विगृहीत विगृह्य नासीतेति योजना ॥१२॥स्वतो बलाभावेपि दुर्गवला. मस्तीत्याशय परिहरति-यांचेति । यामिमा गुहां धात्रींरक्षित्रीम् मन्यसे एतदृक्षबिलम क्षविलमिति चताराहतम् एतदक्षबिलं विदारणे विदारणविषये लक्ष्मण स-एमा गुलाम् । इमां स्वयंप्रभा वा । धात्रीम् एकत्र रक्षावित्रीम् अपरत्र धारभित्रीम् । एतत् परिदृश्यमाने चिलम् । मन्यसे इतराशस्यस्थान मन्यसे । एतद्विदारणं बुद्धिस्थं विलविदारणम् । लक्ष्मणवाणानां लक्ष्मणबागेः । षत् कार्यमिति के पदे, अल्पकार्यमित्यर्थः । तेन न खल्नसक्तिः । " सत्यं दिकृतम्" इत्युत्तरमन्धानुकूलमिदं व्याख्यानम् । बलभाव आर्ष इति व्यापानमैकपयाश्रयेण तस्य प्रतिकूल मिति मन्तव्यम् ॥ १३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699