Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 656
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir स०५४ बा.रा.भ.पाविषये लक्ष्मणबाणानामीषत्कार्यम्, अयत्नसाध्यमित्यर्थः ॥ १३॥ स्वल्पमिति । पुरा बिलवासिनं मयमुद्दिश्याशनि वजं क्षिपतेन्द्रेण स्वल्पं कृतं । टी.कि ॥१४॥शद्वारमात्रं कृतम् । लक्ष्मणस्तु निशितेबाणेः पत्रपुटमिव भिन्द्यादि ॥१४॥ तद्विधाः तादृशाः, अपरिच्छिन्नवैभवा इति यावत् । गिरीणामपि दारणा, स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनि पुरा । लक्ष्मणो निशितैर्वाणैर्भिन्धात्पत्रपुटं यथा ॥ १४॥ लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः। वजाशनिसमस्पर्शा गिरीणामपि दारणाः॥ १५॥ अवस्थाने यदैव त्वमासिष्यसि परंतप । तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ १६॥ स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः। खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः॥१७॥ स त्वं हीनःसुहादिश्च हितकामैश्च बन्धुभिः। तृणादपि भृशोदिनः स्पन्दमानाद्भविष्यसि ॥ १८॥ न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः । अपवृत्तं जिवांसन्तो महावेगा दुरासदाः ॥ १९ ॥ अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्। आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ २०॥ धर्मकामः पितृव्यस्ते प्रीतिकामो दृढवतः । शुचिः सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ॥२॥ बिलस्य किमुतेति भावः ॥ १५ ॥ अवस्थाने बिले । यदा विगृह्यावस्थाने आसिष्यसि स्थास्यसि, विगृह्यावस्थानं यदाऽध्यवसिष्यसीत्यर्थः । ॥ १६-१८॥ न चेति । लक्ष्मणसायकाः अपवृत्तं वृत्तहीनम्, स्वकार्याकरमित्यर्थः । त्वां न हिंस्युरिति न, हिंस्युरेवेत्यर्थः ॥ १९॥ आनुपूर्व्यात् वाणानामीपत्कार्यम्, अयत्नसायमित्यर्थः॥१३॥ स्वल्पमिति । पुरा बिलवासिनं मयमुद्दिश्य अशनि क्षिपतेन्द्रण स्वल्पं कृतं द्वारमात्रमेव कृतम् न तु बिलभेदनम्, लक्ष्मणस्तु निशितेर्बाणैः पत्रपुटमिव भिन्द्याद्धि ॥ १४ ॥ लक्ष्मणस्य तथाविध सामर्थ्य कथमित्यत आह-लक्ष्मणस्पेति । तद्भिदाः इति पाठे बिलभेदकाः ॥ १५ ॥ अवस्थान इति । अवस्थाने बिले । यद्वाअवस्थाने विगृह्यावस्थाने यथाआसिष्यसिस्थास्यसि,विगृह्यावस्थानं यथा अध्यवसिष्यसीत्यर्यः१६॥१७॥ ततः किमित्यत ॥१४॥ आह-स त्वमिति । भयोद्विग्नः भयचलितः ॥ १८॥ लक्ष्मणसायकाः असंवृत्तं वृत्तहीनम्, स्वकार्याकरमित्यर्थः । त्वां न हिंस्पुरित न, हिंस्युरेवेत्यर्थः ॥ टीकेवलं मयमेव, किन्तु अत्यन्तहानिरपीत्याह-न चेति । एतद्विलं लक्ष्मणबाणानामेबालक्ष्यम् किमुत रामबाणानामित्यभिप्रायेण लक्ष्मणवाणग्रहणम् ॥ १९॥ किष्किन्धाप्रवेशे तथा भविष्यतीत्याइ ... For Private And Personal Use Only

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699