Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 650
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir टी.कि.को. चा.रा.भू, ७१४०॥ IM स०५३ तत इति । विषभात् सङ्कटप्रदेशात् ॥ ११ ॥ रामानु०-धर्मचारिणी यान् विलादुत्तारयामास तान् समाश्वास्य इदमब्रवीदिति सबन्धः ॥ ११॥ ॥ १२-१५ ॥ पादे दक्षिणपाचे, दक्षिणपश्चिमकोटावित्यर्थः। “हिमवद्विन्व्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा " इति भेषजकल्पोक्तिः ॥ १६ ॥ पुष्पातिभारापान पुष्पैरतिभाराणि अग्राणि येषां तान् । वासन्तिकान् वसन्तफलिनशूतादीन् । ये वसन्ते फलन्ति ते शिशिरे पुष्प्यन्ति । भयशङ्किताः सुग्रीवाद्य । ततस्तान्वानरान्सीस्तापसी धर्मचारिणी। निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥११॥ एष विन्ध्यो गिरिः श्रीमान्नानादमलताकुलः । एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ॥ १२ ॥ स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः। इत्युक्त्वा तद्विलं श्रीमत् प्रविवेश स्वयंप्रभा ॥ १३॥ ततस्ते ददृशुर्घोरं सागरं वरुणालयम् । अपारमभिगर्जन्तं घोरैरूमिभिरावृतम् ॥१४॥ मयस्य मायाविहितं गिरिदुर्ग विचिन्वताम् । तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥ १५॥ विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे। उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥ १६ ॥ ततः पुष्पातिभाराग्रान लताशतसमावृतान् । इमान वासन्तिकान्दृष्वा बभूवुर्भयशङ्किताः ॥ १७॥ ते वसन्तमनुप्राप्त प्रतिबुद्ध्वा परस्परम् । नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥ १८॥ ततस्तान्कपिवृद्धास्तु शिष्टा श्चैव वनौकसः। वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च ॥ १९॥ स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः । युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥२०॥ विषयशङ्कावन्तः ॥ १७॥त इति । वसन्तम् अनुप्राप्तं प्रत्यासन्नम् । तदानी हि शिशिरः । तथाहि-शरत्कालान्त मार्गशीर्षे मासि सेनां सन्निधाप्य पौषमासमवधि कृत्वा प्रस्थापितवान् । स पौषो माधश्चातीतः। फाल्गुन एवं प्रवृत्त इति । तेन वसन्तः प्रत्यासन्न एव, न प्राप्तः॥१८-२०॥ मयस्यति । गिरिदुर्गम् ऋक्षबिलम् ॥ १५ ॥ विन्ध्यस्येति । चिन्ताम् अतः परं किं कुर्म इत्येवंरूपाम ॥ १६ ॥ वासन्तिकान दुनान वसन्तकालफलिनो दुमान चूतादीन । ये वसन्ते फलन्ति ते शिशिरादौ पुष्प्यन्ति हि ॥१७॥ वसन्तं प्राप्तं वसन्तकालं प्रत्यासत्रम् । तदानीं शिशिरः कथम् । तथाहि-शरत्कालान्ते सुग्रीवो मार्गशीर्ष सेना सन्निपात्य पोषमासमवर्षि दत्वा सीतान्वेषणार्थमस्मान प्रस्थापितवान, स पोषोऽतीतः, मधुः प्रवृत्त इति, तेन वसन्तः प्रत्यासन्न एव न प्राप्त इति । मन्तव्यम् ॥ १८ ॥ १९ ॥ स विति। सिंहषयोरिव स्कन्धी यस्य स तथा ॥ २०॥ ॥१४०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699