Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 651
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ere शासनादित्यादि । वयमाश्वयुजे मासीति कालसंख्याव्यवस्थिताः कालसंरूपया नियमिताः। वयम् आश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण पञ्चदश रात्रसंख्यया नियम्य समाहूताः। ततो मार्गशीर्षे लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः। ततः सीतान्वेषणे पोषमासमवधि कृत्वा तेन प्रेषिताः।। एवमाश्वयुजमासमारभ्य कालसङ्ख्याव्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । अन्ये तु-आश्वयुजे मासि दशम्यामुत्थितायामिति वत्सामीपिकाधिकरणविवक्षया सप्तमी । तेन “कात्तिके समनुप्राप्ते त्वं रावणवधे यत" इत्युक्तकालातिकमणप्रयुक्तरामकोपदर्शनात् कार्तिकान्तो शासनात्कपिराजस्य वयं सर्वे विनिर्गताः। मासः पूर्णो बिलस्थानां हरयः किन्न बुध्यते ॥ २१॥ वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः। प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥ २२ ॥ भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः। हितेष्वभिरता भर्तुनिसृष्टाः सर्वकर्मसु ॥ २३ ॥ कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः । मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥२४॥ इदानीमकृतार्थानां मर्तव्यं नात्र संशयः । हरिराजस्य सन्देश मकृत्वा कः सुखी भवेत् ॥ २५॥ विवक्षितः । सोपि चातीतः स मार्गणावधिभूतमार्गशीर्षमासः ।अपिचेत्याभ्यां पदाभ्यां तदनन्तरभूतौ पौषमाषौ समुच्चीयते । अतश्च फाल्गुन एव प्राप्त इति भाव इत्याहुः । अत उत्तरं किं कार्यम् ॥२१॥२२॥ प्रत्ययं विश्वासम् । नीतिमार्गे विशारदाः प्रगल्भाः। निसृष्टाः दक्षा इति यावत् ॥२३-२५ ॥ शासनादिति । बिलस्थानां विले परिवर्तमानानाम् अस्माकमषधित्वेन सुग्रीवपरिकल्पितमासः पूर्णः किं न बुद्धयते भवद्भिर्न ज्ञायते किम् ? खेदं त्यक्त्वा पुनरेत । द्वनं विचेयं, भवद्भिरिति शेषः । इदानीं शिशिरतुलिङ्गभूतपुष्पदर्शनेन न जानीय किमिति भावः ॥ २१॥ कालस्थातीतत्वमुपपादयन्नाह-वयमिति । वयमाश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण त्रिपञ्चरात्रतचया नियम्य समाहूताः । ततो मार्गशी लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः । ततः सीतान्वेषणे पोषमासमवधि दत्त्वा तेन प्रेषिताः। एवमाश्वयुजमासमारभ्य कालसवयया व्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । यद्वा आश्वयुजे मासि दशम्या | मुत्थितायामितिवत्सामीप्याधिकरणविवक्षया सतमी, सेन कार्तिकमास उच्यते " कार्तिके समनुपाते त्वं रावणवधे पत । एष नस्समयस्सौम्य प्रविश स्वं स्व। मालयम्" इत्युक्तकालातिक्रमप्रयुक्तरामकोपदर्शनात कार्तिकान्तो विधक्षितः। "प्रस्थिताः सोपि चातीतः किमतः कार्यमुत्तरम् ।" इत्यत्र अपिचेत्यनेन मार्गणा वधिभूतमार्गशीर्षानन्तरमासस्समुच्चीयते ॥ २२ ॥ भवन्त इति । प्रत्ययं विश्वास प्राप्ताः ॥ २३-२७ ॥ al स-सर्वकर्मसु कर्तव्यत्वेनोपस्थितेषु प्रत्यग प्रमुविश्वासम् यस्मै हितेषु अभिरताः तस्मा निसृष्टा इति यत्तच्छन्दाध्याहारेण योजनायो " चतुर्यातदार्थचलिहितमुखरक्षितः" इत्यनुकूलितं भवति । यद्वा हनु मदितरेषां हिताभिरतेरभावमादपति । भर्तुरिति षष्ठी ॥ २३ ॥ भ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699