Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
टी.कि.कई.
॥१३॥
स.५०
नीलवैडूर्येत्यादि श्लोकदयमेकान्वयम् । उक्तविशेषणविशिष्टाः पद्मिनीः उक्तविशेषणयुक्ता नलिनीश्च ददृशुरित्यन्वयः । अतो न पुनरुक्तिः ॥२८॥२९॥ काञ्चनानीत्यादि । हेमराजतभौमानीति शेषः । गृहमुख्यविशेषणं वा ।। ३०-३६ ॥ रामानु०-हैमराजतभौमानि हेमरजतमपभूपदेशानि ॥३१॥३२॥ मणि
नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः। महद्भिः काञ्चनैः पद्मव॒ता बालार्कसन्निभैः ॥ २८ ॥ जातरूपमयैर्मत्स्यै महद्भिश्च सकच्छपैः । नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः॥ २९ ॥ काञ्चनानि विमानानि राजतानि तथैव च । तपनीयगवाक्षाणि मुक्ताजालावृतानि च ॥ ३०॥ हैमराजतभौमानि वैडूर्यमणिमन्ति च । ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः॥३१॥पुष्पितान फलिनो वृक्षान प्रवालमणिसन्निभान् । काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ॥ ३२ ॥ मणिकाञ्चनचित्राणि शयनान्यासनानि च । महार्हाणि च यानानि ददृशुस्ते समन्ततः ॥ ३३ ॥ हैम राजतकांस्यानां भाजनानां च सञ्चयान । अगरूणां च दिव्यानां चन्दनानां च सञ्चयान् ॥ ३४ ॥ शुचीन्यभ्यव हार्याणि मूलानि च फलानि च । महार्हाणि च पानानि मधूनि रसवन्ति च ॥ ३५ ॥ दिव्यानामम्बराणां च महा होणां च संचयान् । कम्बलानां च चित्राणामजिनानां च संचयान् ॥ ३६॥ तत्र तत्र च विन्यस्तान दीप्तान्वैश्वानर प्रभान् । ददृशुर्वानराः शुभ्रान् जातरूपस्य संचयान् ॥ ३७॥ तत्र तत्र विचिन्वन्तो विले तस्मिन्महाबलाः।
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः ॥३८॥ काश्चनचित्राणि शयनान्यासनानि चेत्यतः परम्-महाणि च पानानि मधूनि रसवन्ति च । दिव्यानामम्चराणां च महार्हाणां च संचयान् । कम्बलानां च चित्राणामजिनानां च संचयान् । तत्र तत्र च विन्यस्तान दीप्तान् वैश्वानरप्रभान् । ददृशुर्वानराः शुभ्रान् जातरूपस्य संचयान् । इत्येष पाठक्रमः ॥ ३३ ॥धान निर्मलान् ॥ ३७-३९।। नीलवैडूर्येत्यादि श्लोकद्वयमेकं वाक्यम् । पतगावृताः बालार्कसन्निभैमहद्भिः काञ्चनैः काचनमयैः पौः वृताः। नीलवैडूर्यवर्णाः पद्मिनीः सकच्छपैः जातरूपमये मत्स्यैर्वृताः। प्रसन्नसलिलावृताः नलिनीश्च दहशुरिति योजना ॥ २८-३१ ॥ पुष्पितानिति । मधूनि पुष्परसाः " मधु मद्ये पुष्परसे" इत्यमरः ॥ ३२-३४ ॥ पानानि उदकानि ॥ ३५-३८॥
वाणामणि पानानि मामानां चन्दनानानानि दहशुस
॥१३॥
For Private And Personal Use Only

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699