Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रामानु०-तौ दृष्ट्वा भृशसंत्रस्ता इति पाठः ॥ ३९ ॥ यवातिष्ठन्त दूरे स्थिता इत्यर्थः ॥ ४० ॥ रामानु० - विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः इत्यतः परम् - पमच्छ हनुमांस्तत्र कासि त्वं कस्य वा विलमित्यर्थं केषुचित् कोशेषु दृश्यते । तेन विनापि कथासंगतरविरोधः ॥ ४० ॥ पप्रच्छेत्यर्धस्य विवरणम्-ततो हनुमानिति । अस्मिन् सर्गे साधें कचत्वारिंशच्छ्लोकाः ॥ ४१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्तादाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० तां दृष्ट्वा भृशसंत्रस्ताचीरकृष्णाजिनाम्बराम् । तापसीं नियताहारां ज्वलन्तीमिव तेजसा ॥ ३९ ॥ विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः । पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम् ॥ ४० ॥ ततो हनूमान् गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् । पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदस्व कस्य ॥ ४१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् । अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ १ ॥ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ २ ॥ महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः । इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ ३ ॥ दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः । कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ॥ ४ ॥ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च । काञ्चनानि विमानानि राजतानि गृहाणि च ॥ ५ ॥
अथ स्वयंप्रभया ऋक्षविलवृत्तान्तोक्तिरेकपञ्चाशे- इत्युक्त्वेत्यादि ॥ १॥ परिखिन्नाः अध्वश्रमखिन्नाः॥२॥ क्षुत्पिपासापरिश्रान्तत्वेपि पिपासैव प्रवेशहेतु रित्याशयेनोक्तम् पिपासिता इति । भावान् पदार्थान् ॥ ३ ॥ प्रव्यथिताः किमिदमसुरादिमायेति संजातव्यथाः । नष्टचेतसः कर्तव्यबुद्धिरहिताः ॥४॥५॥ तामिति । संत्रस्ताः तदीयातिरिक्ततेजोदर्शनेनेति भावः॥ ३९ ॥४०॥ तत इति । वदस्व वद ॥४१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चाशस्सर्गः ॥ ५० ॥ १ ॥ २ ॥ भावान् पदार्थान ॥ ३ ॥ वयं प्रव्यथिताः अलौकिकवस्तुसन्दर्शनजनितभयेनेति भावः ॥ ४-७
स०-वदस्व वद " भासनो सम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः " इत्युक्तेरात्मनेपदता प्रकाशमाना सती वदेत्यर्थः ॥ ४१ ॥
For Private And Personal Use Only

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699