Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
।
पुनः प्रदेशान्तरान्वेषणमेकोनपञ्चाशे-अथाङ्गद इत्यादि । सह युगपत् ॥ १-५॥ दाक्ष्यम् उत्साहः “दक्ष उत्साहे" इत्युक्तेः । मनसश्वापराजयः धैर्यमित्यर्थः॥ ६॥ वनमेतत् विचीयताम् अविष्यताम् ॥ ७॥ रामानु०-विचयप्रकारमेबाह-खेदमिति । विचिन्वनामिति चिनोलोटि प्रयमपुरुषबहुवचने रूपम्
अथाङ्गदस्तदा सर्वान वानरानिदमब्रवीत् । परिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः ॥ १॥ वनानि गिरयो नद्यो दुर्गाणि गहनानि च । दयों गिरिगुहाश्चैव विचितानि समन्ततः ॥२॥ तत्र तत्र सहास्माभिर्जानकी न च दृश्यते । तदारक्षो हृता येन सीता सुरसुतोपमा ॥३॥ कालश्च वो महान् यातः सुग्रीवश्चोग्रशासनः । तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः॥४॥ विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् । विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥५॥अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः। कार्यसिद्धिकराण्याहुस्तस्मादेतद ब्रवीम्यहम् ॥६॥ अद्यापितदनं दुर्ग विचिन्वन्तु बनौकसः। खेदं त्यक्त्वा पुनः सर्वनमेतद्रिचीयताम् ॥ ७॥ अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् । अलं निर्वेदमागम्य नहि नो मीलनं क्षमम् ॥८॥ सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च
वानरः । भेतव्यं तस्य सततं रामस्य च महात्मनः ॥९॥ लाविचीयतामिति पाठे युष्पाभिरिति शेषः ॥७॥ मीलनं नेत्रमीलनम्, कर्तव्यमकृत्वा तूष्णीभाव इत्यर्थः ॥ ८-१२ ॥
॥१॥२॥ तत्र तत्रेति । सहास्माभिरित्यात्मनि बहुवचनम् । अस्माभिः सह विचितानि, युष्माभिरिति शेषः ॥३॥ कालश्चेति । समयातिक्रमेण मारयिष्यतीति भावः ॥ ४ ॥ तन्द्रीं प्रमीलाम्, निद्रामालस्यमिति यावत् ॥ ५ ॥ किं तत्कार्यसाधकमित्यत आह-अनिर्वेदमिति । मनसश्चापराजयः मनोजय इत्यर्थः ॥ ६ ॥ हे वनौकसः! इदं दुर्ग वनम् अद्यापि विचिन्वन्तु, भवन्त इति शेषः । कथमिति चेत् ! खेदं त्यक्त्वा पुनरेतद्नं विचीयताम्, भवद्भिरिति शेषः ॥ ७॥ अवश्य मिति । निवेदमागम्यालम् कुतः ? मीलनं नेत्रे निमील्यावस्थानम, निरुद्योगमिति यावत् । नः अस्माकम् । न क्षमम् ॥ ८॥ विचयनाभावे बाधा सूचयति-सुग्रीव । सम्-तथा रक्षोऽपहर्ता च सीतायश्चैव दुष्कृती । इति पाठः । रक्षस्मु राक्षसेषु तन्मध्य इति यावत् । अपहर्ता कश्चिद्राक्षसः । यहा रक्षः राक्षसः । अपहर्ता अन्धः कोपि । अत्र च अपहर्तिति विष शरिणतमन्चेति । तयैव दुष्कृति चेति ॥ ३॥
For Private And Personal Use Only

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699