Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 638
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagasun Gyarmandir खा.रा.भू. गिरिगणमध्यप्रदेशाः॥ १४ ॥१५॥ सुरनिर्भयं सुरेभ्यो निर्भयम् ॥ १६॥ गाढं परिहिताः दृढं परिहितवसनाः अभवन् ॥ १७ ॥ संहितं.टी.कि.की.' दृढमित्यर्थः ॥ १८॥ रामानु०-तं दृष्ट्वेति । गाढं परिहिताः हद परिहितवाससः, स्थिता इति शेषः । दृष्ट्वा तान्पर्वतोपमान् इति पाठः । सोपि तानित्पत्र तच्छब्दस्य इत्यनवीm दित्यनेन संबन्धः ॥१७॥ १८ ॥ ॥१९॥ पर्यस्तः पातितः ॥२०॥ तस्मिन्नसुरे निरुच्छ्वासे, मृत इत्यर्थः । तस्मिन्नसुरे रावणभ्रान्त्या तत्समीपवने चिरमन्वे ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम् । ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ॥ १६॥ तं दृष्ट्वा वानरा घोरं स्थितं शेलमिवापरम् । गाढं परिहिताः सर्वे दृष्ट्वा तान् पर्वतोपमान् ॥ १७॥ सोऽपि तान्वानरान् सर्वान् नष्टाः स्थेत्य ब्रवीद्ली। अभ्यधावन संक्रुद्धो मुष्टिमुद्यम्य संहितम् ॥ १८॥ तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा । रावणोऽयमिति ज्ञात्वा तलेनाभिजवान ह ॥ १९॥ स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्रमन् । असुरोऽभ्य पतभूमौ पर्यस्त इव पर्वतः ॥२०॥ तेपि तस्मिन्निरुच्छासे वानरा जितकाशिनः । व्यचिन्वन् प्रायशस्तत्र सर्व तद्भिरिगह्वरम् ॥ २१ ॥ विचितं तु ततः कृत्वा सर्वे ते काननं पुनः । अन्यदेवापरं घोरं विविशुर्गिरिगुह्वरम् ॥२२॥ ते विचित्य पुनः खिन्ना विनिष्पत्यसमागताः। एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः॥ २३ ॥ इत्यारे श्रीरामायणे बाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ पितवन्त इति बोध्यम् ॥२१॥ अपरम् अदूरम् । “परं दूरान्यमुख्येषु" इति वैजयन्ती । गिरिगह्वर गिरिमध्यप्रदेशम् ॥ २२ ॥ विनिष्पत्य विनिर्गत्य ।। समागताः सङ्घीभूताः। अस्मिन्सर्गे चतुर्विशतिश्लोकाः ॥२३॥ इति श्रीगो श्रीरामा० मुक्ता किष्किन्धाकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः॥१८॥ निस्तोयनदीप्रदेशा उच्यन्ते, " निस्तोयास्सारतो यत्र" इति पूर्वमभिधानात् । प्रभवानि उत्पत्तिस्थानानि ॥ १४-१६ ॥ गाढं परिहिताः दृढं परिधानं कृत वन्तः॥ १७ ॥ अङ्गदः संहत मुष्टिमुद्यम्यापतन्तमयं रावण इति ज्ञात्वा तस्य मूत्रिं तलेनाभिजधानेति सम्बन्धः ॥ १८-२१॥ विचितमिति । अपरं परं न nava Mभवतीत्यपरम्, सनिकृष्टमित्यर्थः ॥ २२-२४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्ड० अष्टाचत्वारिंशः सर्गः ॥४८॥ का स-सुरनिर्भयं निर्गता भीषस्य स तया । सुरेभ्यो निर्भयः सुरनिर्भयप्तम । सुनिर्भय मिति पाठः स्फुटार्थः । न केवलं कर्मणाऽसुरप्रायत्वादसुरोऽपन अपितु पितुरपि तजातित्वमित्याह-आतुरमिति असुरस्यायमासुरः ।" तस्वेदम् " त्यण ॥१९॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699