Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 636
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भू. Mहेतुः। महात्मा महाधैर्य इति द्वितीयः । दिशं त्वित्यादिना तृतीयो हेतुः । इति अब्रुवन् वानरा इति पूर्वेणान्वयः । अस्मिन् सर्गे चतुर्दशटी .कि.का. MAnश्लोकाः ॥ १४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥४७॥ स०४८ सह ताराङ्गदाभ्यां तु गत्वा स हनुमान कपिः । सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥१॥ स तु दूरमुपागम्य सर्वेस्तैः कपिसत्तमैः । विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥२॥ पर्वतापानदीदुर्गान सरांसि विपुलान दुमान् । वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान् ॥३॥ अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् । न सीता ददृशुवीरा मेंथिली जनकात्मजाम्॥४॥ते भक्षयन्तो मूलानि फलानि विविधानि च । अन्वेषमाणा दुर्धर्षा न्यवसं स्तत्र तत्र ह । स तु देशो दुरन्वेषो गुहागहनवान महान् ॥ ५॥ निर्जलं निर्जनं शुन्यं गहनं रोमहर्षणम् । त्यका तु तं तदा देशं सर्वे वै हरियूथपाः ॥६॥ तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः। देशमन्यं दुराधर्ष विविशु श्वाकुतोभयाः ॥७॥ यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः। निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥८॥ अथ सीतान्वेषणाय दक्षिणां दिशं गतानामसुरनिरसनपर्यन्तो वृत्तान्तोऽष्टचत्वारिशे-सह ताराङ्गदाभ्यामित्यादि ॥ १॥ पर्वतावान् विन्ध्याग्रप्रदे शान् । पर्वतान् पर्यन्तपर्वतान् ॥२॥ रामानु-विचिनोति स्म विन्ध्यस्यति पाठः साधुः ॥२॥३-७॥ रामानु० ते भक्षयन्तो मूलानि फलानि विविधानि च । अन्वेषमाणा दुर्धर्षा न्यबसंस्तत्र तत्र ह । स तु देशो दुरन्वेषो मुहागहनवान्महान् । निर्जलं निर्जन शून्यं गहनं रोमहर्षणम् । त्यक्त्वा तु तं तदा देशं सर्वे व हरियूथपाः । तादृशान्यप्यरण्यानि विचित्य । भशपीडिताः । देशमन्य दुराधर्ष विविशुश्वाकृतोभयाः । इति पाठक्रमः ॥ ५-७ ॥ बन्ध्यफलाः फलैवन्ध्याः , निष्फला इत्यर्थः ॥८॥९॥ सीता द्रक्ष्यतीत्यपेक्षायामाह-उदारेति ॥ १३ ॥ १४ ॥ इति श्रीमहेश्वरती० श्रीरामायणतत्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायो सप्तचत्वारिंशः सर्गः॥४॥ NI इतरदिपस्थितवानरवृत्तान्तस्य अल्पत्वेन प्रथमत एव संवर्य इदानी दक्षिणदिक्प्रस्थितवानरवृत्तान्तमाह-सहेति ॥ १ ॥२॥ पर्वतान विन्ध्यम्य प्रत्यन्तपर्व तान गोमन्तव्यम्बकादीन् । धनपादपानि ति सर्वत्र विशेषणम् ॥ ३ ॥४॥ सः प्रसिद्धो देशः, अस्तीति शेषः ॥५-७ ॥ तेः प्रविष्टं देशं वर्णपति-पत्र वन्ध्य ॥१३॥ - स०-पर्वतापनदीदुर्गान् पर्वतामस्थिताच नद्यश्च ताभिर्गान् दुस्साध्यगमनान् स्थल विशेषान् विपुलदुमान् दुर्गविशेषणमेतत् । वृक्षपण्डानिति सकीचकन्येन पोयम् । धना मेघाः पादपेषु वृशेषु येषु । एरोन मेघमण्डलपर्यन्तमौनत्य पर्वतानां योत्पते ॥ ३ ॥ बन्यानि पुरोडरमरोहाहेतवः फलानि येषां ते । वन्ध्यानि नीरसानि फलानि येषामिति वा, अथवा बन्ध्यानां फलमिव फलं येषां ते । अनुत्पनकला इति यावत् ॥ ८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699