Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
San Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Slvi Kalassagarsur Gyarmandir
॥२२॥
स०
44444
अस्य ऋश्यमूकस्य गुहां सीताभरणस्थानभूताम् ॥२५॥ इति श्रीगोविन्द श्रीरामा० मुक्ता किष्किन्धाकाण्डव्याख्याने षट्चत्वारिंशः सर्गः॥४६॥ टी.कि.का. अथ दक्षिणेतरदिग्गतवानरागमनं सप्तचत्वारिंशे-दर्शनार्थ वित्यादि । यथोक्तं देशम् ॥ १॥ तदेव विवृणोति-सरांसीत्यादिना । कक्षान् गुल्मान् । एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् । पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः ॥२५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥४६॥
दर्शनार्थ तु वैदेह्याः सर्वतः कपियूथपाः । व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥३॥ सरांसि सरितः कक्षा नाकाशं नगराणि च । नदीदुर्गास्तथा शैलान विचिन्वन्ति समन्ततः ॥२॥ सुग्रीवेण समाख्याताः सर्वे वानर यूथपाः। प्रदेशान प्रविचिन्वन्ति सशैलवनकाननान्॥३॥विचित्य दिवसं सर्वे सीताधिगमने धृताः। समायान्ति स्म मेदिन्यां निशाकालेषु वानराः॥४॥ सर्वर्तुकामान् देशेषु वानराः सफलान द्रुमान् । आसाद्य रजनी शय्यां चक्रुः सर्वे प्वहस्सु ते ॥५॥ तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः । कपिराजेन संगम्य निराशाः कपियूथपाः॥६॥ लतागृहानित्यर्थः । आकाशं वृक्षगुल्मादिरहितप्रदेशम् । नदीदुर्गान् नदीभिर्दुर्गमान् ॥२॥३॥ विचित्येति । धृताः तत्पराः॥१॥ विचित्येति श्लोकोक्तं , विवृणोति-सर्वेति । सर्वर्तुकामान् काम्यन्त इति कामाः पुष्पफलादयः, सर्वर्तुसम्भवफलपुष्पादियुक्तानित्यर्थः । सफलान् वानरैरुपभुज्यमानत्वेन सफलान् । दुमानासाद्य । सर्वेष्वहस्सु एकमासान्तर्गतसर्वदिनेषु । रजनी रजन्यामेव । शय्यां चक्रुः । अनेनाहारविश्रमादिकमहस्सु नास्तीत्यवगम्यते ॥५॥ तदहः प्रस्थानदिनं प्रथमं कृत्वा तदारभ्य मासे पूणे सति । निराशाः सीतान्वेषणे निरुत्साहाः सन्तः । कपिराजेन सङ्गम्य तस्मै स्वागमनं एवमिति । गुहाँ मतङ्गाश्रमस्थऋश्यमूकगृहां सीताभरणनिक्षेपस्थानभूताम् ॥ २५ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां चट्चत्वारिंशः सर्गः ॥४६॥ अथ प्रस्थिताना वानराणां वृत्तान्तमाह-दर्शनार्थमिति ॥ १ ॥ स सरांसि सरित्कुक्षान इति पाठः। सरित्कुक्षान् नदीकुन्नान । नदीदुर्गान् नदीभिर्दुर्गमान् प्रदेशान् ॥ २॥ ३ ॥ धृता नियुक्ताः ॥ ४ ॥ ते वानराः सर्वेष्वहस्तु दिवसेषु सीता विचित्य सर्वर्तुकामान् सार्व
H ॥१३२ कालिकपुष्पफलयुक्तान सफलान तत्तत्कालीनफलयुक्तांच दुमानासाद्य फलादिभक्षणार्थ रजनी रजन्यो शय्यो चक्रुरिति योजना । अनेन आहारविश्रमादिकम अहस्तु नास्तीत्यवगम्यते ॥ ५॥ तदह इति । प्रस्थानविशिष्टमहः । निराशा, अभवन्निति शेषः ॥ टीका-दानी तेषां प्रतिप्रयागमाह- तदह इति । सङ्गम्य कपिराजेन, न्यादिष्ट
For Private And Personal Use Only

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699