Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 632
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मा.रा.भू. Mअथेति। अहं गुरुनिहत इति कृतयुद्धिः, अभवमिति शेपः। विनशेत विनश्येदित्यर्थः ॥७॥८॥ सामि अवसम् । दानवर्षभमायाविनम्॥९॥ भययन्त्रितः टी.कि.को ॥१३१॥ भयपरवशः॥१०॥ परिकालयते निरकासयत् ॥ ११॥ सानुबन्धः सामात्यः। नदीः पश्यनई प्रधावित इत्यन्वयः ॥ १२ ॥ १३ ॥ पश्याम स०४६ अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः । शिला पर्वतप्तकाशा विलदारि मयावृता ॥७॥ अशक्नुवनिष्क्रमितुं महिषो विनशेदिति । ततोऽहमागां किष्किन्धा निराशस्तस्य जीविते । राज्यं च सुमहत्प्राप्तं तारया रुमया सह ॥८॥ मित्रैश्च सहितस्तत्र वसामि विगतज्वरः। आजगाम ततो वाली हत्वा तं दानवर्षभम् ॥९॥ ततोऽहमददा राज्यं गौरवाद्ययन्त्रितः ॥ १०॥ स मां जिघांसुर्दुष्टात्मा बाली प्रव्यथितेन्द्रियः । परिकालयते क्रोधाद्धावन्तं सचिवैस्सह ॥ ११ ॥ ततोऽहं वालिना तेन सानुबन्धः प्रधावितः । नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ १२॥ आदर्शतलसङ्काशा ततो वै पृथिवी मया। अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ १३ ॥ पूर्वी दिशं ततो गत्वा पश्यामि विविधान दुमान् । पर्वतांश्च नदी रम्याः सरांसि विविधानि च ॥ १४ ॥ उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् । क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ १५॥ परिकालयमानस्तु वालिनाऽभिद्रुतस्तदा। पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥१६॥ अपश्यम् ॥१४॥रामानु०-पर्वतांश्च नदी रम्याः इति पाठः साधुः ॥ १४ ॥ अप्सरसा अप्सरसाम् । पूर्वसवर्णदीर्घः। वालिनाभिद्रुतः परिकालयमानोऽहं ।। तद्रक्तपूर्ण बिलं दृष्ट्वा विस्मितः भ्रातृशोकविषादितश्चाभूवमिति शेषः ॥ ६॥ अथनानन्तरम् । गुरुः वाली मुव्यक्तं निहत इति गतबुद्धिः प्राप्तबुद्धिः आसमिति शेषः ॥ ७॥ विनशेत विनश्यदित्यर्थः ॥८॥ वसामि अवसम् ॥९॥१०॥ स मामिति । परिकालयते निरकासयत् ॥ ११ ॥ सानुबन्धः सामात्यः ॥ १२ ॥ अलातचक्रमतिमा आनियुक्तकाष्ठभ्रमणसमा, गैरिकादिधातुचित्रितचक्रवालपरिवृतत्वामेरलातचक्रसाम्यम् ॥ १३-१६ ॥ स०-दाली सचिवैस्सह धावन्तं माम् | अवालीति । अवाली न विद्यते वाली यस्येत्यबाली । अह मुत इति मत्ता एवं कृतवानिति अवाली सुग्रीव इति मवा प्रतिकालयत इत्यन्वये न पुनरुक्तिः ॥ ११॥ ॥१३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699