Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 631
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अथ रामाय सुग्रीवेण स्वस्य सर्वभूमण्डलज्ञानमूलकथनं षट्चत्वारिंशे-गतेष्वित्यादि ॥ १ ॥ प्रणतात्मवान् प्रणतदेहवान् ॥२॥ यदेति । केचिदत्र दुन्दुभिशब्देन उपचारान्मायाव्येवोच्यते मायाविनो वृत्तान्तस्यानुवादादित्याहुः । तन्न, महिषाकृतिमित्यस्य विरोधात् । तदा विवेशमहिषः। महिषो विन शेदिति" इति पुनः पुनरुक्तेश्च रामेण विदितवृत्तान्तश्च न वचनमर्हति । तर्हि कथमुपपत्तिरिति चेत् ? उच्यते-पूर्व मायाविवृत्तान्ताभिधानादत्र महिष गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् । कथं भवान् विजानीते सर्व वै मण्डलं भुवः ॥१॥ सुग्रीवस्तु ततो राम मुवाच प्रणतात्मवान् । श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥२॥ यदा तु दुन्दुभि नाम दानवं महिषाकृतिम् । परिकालयते वाली मलयं प्रति पर्वतम् ॥३॥ तदा विवेश महिषो मलयस्य गुहां प्रति । विवेश वाली तत्रापि मलयं तजिघांसया ॥४॥ ततोऽहं तत्र निक्षिप्तो गुहादारि विनीतवत् । न च निष्कमते वाली तदा संवत्सरे गते॥५॥ ततःक्षतजवेगेन आपुपूरे तदा बिलम् । तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥६॥ वृत्तान्ताभिधानाच्च तदानीमुभावप्यागताविति वेदितव्यम् । तत्र महिषः कथंचित् स्वात्मानं गोपायित्वा वालिनि विनिर्गते पुनः मत्तः कदाचिदागत्य वालिना हत इत्यविरोधः। वक्ष्यत्येवमन्यत्रापि विषये । यथा रावणेन सीतोपनवे उद्युक्ते मन्दोदरीधान्यमालिन्यौ निवारिण्यो, तत्रैका पूर्वमुक्ता अन्या वानरसन्निधावनुवादे । तस्मादयमृपेः स्वभाव इति बोध्यम् । परिकालयते पलाययति । कलतेर्मितो वृद्धिरापी ॥ ३ ॥ तत्रापि गुहायामपि । तजि घांसया मलयं विवेश ॥४॥ विनीतवत् विनययुक्तमिति क्रियाविशेषणम् ॥५॥ भ्रातृशोक एव विषं तेन अर्दितः, अभवमिति शेषः॥ ६॥ गतेष्विति । अत्रेतिकरणं द्रष्टव्यम् ॥ १ ॥ २ ॥ यदा तु दुन्दुभिर्नामेति पूर्वोक्तमायाविवृत्तान्तस्यैवेदानमिनूद्यमानत्वात अब दुन्दुभिशब्देनाभेदोपचारात्तत्पुत्रो मायाव्येवोच्यते ॥ ३॥ विवेशेति । तत्रापि गुहायामपि । तजिघांसया मलय मलयगुहां विवेशेति सम्बन्धः ॥४॥ विनीतवत् भृत्यवत् ॥५॥ तत इति । सा-अन्ययानामनेकार्थत्वात् वै इत्यर्थे । ततश्च इत्यत्रीदित्यन्वयः ॥ १॥ प्रणतात्मवान प्रणतश्वासावात्मा देहश्च मोऽस्वासातितवा । एकदेशिनेत्यादिनिर्देशात् "न कर्मचारवान " इति ना निर्देशाब चमत्ववनिषेधोऽनित्य इति प्रणतरमवानिति साधुः । आरमा मनोऽस्यास्तीत्यात्मवान् । प्रणतश्वासावात्मवांश्वनि वा ॥ २ ॥ दुन्दुभिरिति ननक त्यादिवर कुलनाम । मापावीति तन्मात्रनामेति दुन्दुः पितृत्वात्कथं माषाविनि पुत्र तन्नामेति निरस्तः । अथवा पिननाम्ना लक्षणषा पुत्रो गूयते ॥ ३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699