Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 630
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१३०॥ www.kobatirth.org पुनः सन्तोपातिशयेन उच्चैर्नदन्तः । गर्जन्तः आत्मायां कुर्वन्तः । क्ष्लन्तः सिंहनादं कुर्वन्तः । विनदन्तः विविधान् विकृतान्या नादान्कुर्वन्तः । संप्रत स्थिरं इति पूर्वेणान्वयः ॥ ८ ॥ ९ ॥ रामानु० मंदमुखितः स्वयमित्यतः परम एवं संवोदिताः सर्वे राज्ञा वानरयूथपाः । स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थि || आन भविष्यामहे सीतां हनिष्यामश्च रावणम् इति पाठक्रमः । अत्रेतिकरणं द्रष्टव्यम् । अस्याभिप्रेत्येत्यनेन सम्बन्धः || ८ || ९ || अहमित्यादि सागरानित्यन्तमेकान्वयम् ॥ १०--१३॥ अहमेको हनिष्यामि प्राप्तं रावणमाहवे । ततश्चन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ १० ॥ वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिह । एक एवाहरिष्यामि पातालादपि जानकीम् ॥ ११ ॥ विमथिष्याम्यहं वृक्षान पातयिष्याम्यहं गिरीन् । धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ १२ ॥ अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः । शतं योजनसंख्यायाः शतं समधिकं ह्यहम् ॥ १३ ॥ भूतले सागरे वापि शैलेषु च वनेषु च । पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ १४ ॥ इत्येकैकं तदा तत्र वानरा बलदर्पिताः । ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ ॥ १५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ Acharya Shri Kalassagarsuri Gyanmandir रामानु० भवद्भिः स्थीयतामिति इति पाठः । अहं योजनसङ्ख्यायाः शतं लवितेत्येकस्य वचनम् | योजनसङ्गयायाः शतं समधिकमित्यन्यस्य । हिः प्रसिद्धौ ॥ १३ ॥ ॥ १४ ॥ १५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ करणं द्रष्टव्यम् । नदन्तः नादमात्रं कुर्वन्तः । उन्नदन्तः उच्चैर्नदन्तः । गर्जन्तः आत्मश्लाघां कुर्वन्तः । क्ष्वेलन्तः सिंहनादान् कुर्वन्नः । विनदन्तः विकृतनादान कुर्वन्तः ॥ ९-१२ ॥ अहं योजनसङ्ख्यायाः शतं विना नात्र संशय इत्येकस्य वचनम् योजनसङ्ख्यायाः शतं समधिकमित्यन्यस्य ॥ १३ ॥ १४ ॥ इतीति । ऊचुश्व अत्र चकारः प्रस्थानवीरवादयोस्समुच्चयवाचकः । उक्त्वा मनस्थिर इत्यर्थः ॥ १५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तवदीपिकाख्यायां किष्किन्धा काण्डव्याख्यायां पञ्चचत्वारिंशस्सर्गः ॥ ४५ ॥ For Private And Personal Use Only टी.कि.कां. सि० ४५ ॥१३०॥

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699