Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahawan Aradhana Kendra
www.kobieth org
Acharya Shri Kalassagarsun Gyarmandie
तं च देशमतिकम्य, तस्मादेशात्परत इत्यर्थः । ऋषभसंस्थितः ऋषभतुल्पसंस्थानः ॥४०॥ मोशीर्षकं गोरोचनासदृशवर्णम् । पद्मकं पद्मदलसवर्णम् । हरिश्याम तमालदलवर्णम् । अग्निसमप्रभम् अग्निसदृशवर्णम् । एवंविधं दिव्यं चन्दनं यत्रोत्पद्यते स ऋषभः पर्वतो वर्तत इति ।
तं च देशमतिक्रम्य महानृषभसंस्थितः । सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥४०॥ गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् । दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ॥४१॥ न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन । रोहिता नाम गन्धर्वा घोरा रक्षन्ति तदनम् ॥ ४२॥ तत्र गन्धर्वपतयः पञ्च मूर्यसमप्रभाः। शैलूषो ग्रामणीः शिवः शुभ्रो बभ्रुस्तथैव च ॥४३॥रविसोमानिवपुषां निवासः पुण्यकर्मणाम् । अन्ते पृथिव्या दुर्धर्षा स्तत्र स्वर्गजितः स्थिताः ॥ ४४ ॥ ततः परं न वः सेव्यः पितृलोकः सुदारुणः । राजधानी यमस्यैषा कष्टेन तमसा वृता॥ ४६॥ एतावदेव युष्माभिर्वीरावानरपुङ्गवाः । शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥४६॥ सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते । गतिं विदित्वा वैदेह्याः सन्निवर्तितुमर्हथ ॥४७॥ यस्तु मासानिवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति । मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥४८॥ ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः। कृतापराधो बहुशो मम बन्धुभविष्यति ॥४९॥ पूर्वेणान्वयः॥ ४१-४८॥ ततः तस्मात् पुरुषात् प्रियतरो नास्ति । मम प्राणात् विशेषतः, सः प्रियतर इति शेषः ॥ १९ ॥ ऋषभस्येव संस्थितिरवस्थानं यस्पेति विग्रहः ॥ ४०॥ गोशीर्षकं गोरोचनासदृशवर्णम्, पद्मकं पद्मदलसमानवर्ण, हरि कुहुमसमानवर्ण, श्याम तमालदलनिभम् ।। अग्निसमप्रभम् अग्निसदृशवर्णम् । तञ्चन्दनं च यत्रोत्पद्यत इति सम्बन्धः ॥ ४१ ॥ तत्र काङ्क्षा न कर्तव्येत्याह-न वित्ति । तत्र हेतुमाह रोहिता इति ॥ ४२ ॥४३॥ स्वर्गजितः प्राप्तस्वर्गा इत्यर्थः ॥४४॥ कष्टेन दुष्प्रवेशेन ॥१५-४८ ॥ ततः प्रियतरो नास्ति । तस्मात्भियतरो नास्ति । मम प्राणाद्विशेषतः,
स०-गोशीर्षकं गोमेदमणिः । पयक पनरागमणिः । हरिश्यामम् इन्द्रनीलमणिः । चन्दनं चेत्येतावत्पदार्थजातं तथा अग्नि जमप्रभ माणिक्य च यत्रोत्पद्यते । तवैवेति पूर्वोकरनापेक्षयाऽस्य विशेष सूचयति ।। या गोशी_दयस्सवें चन्दनप्रभेदाः ॥ ११॥ मतुल्यविभवम्सन् युवं यथा मजति तथा विहरिष्यति । तस्मै मदर्थराज्याधिपत्यं दास्यामीत्यभिप्रायः ॥ ४८ ॥
For Private And Personal Use Only

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699