Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मा.रा.भू. तस्य सोमगिरे सा प्रकाशते । कथमिव ? सूर्यलक्ष्म्या अभिविज्ञेयः ज्ञातव्यपदार्थको देशः तपता विवस्वतेव ॥५८ ॥ विश्वात्मा विश्वशरीरकटी .कि.का. ३१२७॥ भगवान् पाइगुण्यपरिपूर्णों वासुदेवः । “एवमेव महान् शब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः॥" इत्युक्तेः । नचेदमपि शम्भु
स०४३ विशेषणम् , एकादशात्मकत्वविरोधात् । नहि विश्वात्मकत्वमेकादशात्मकत्वं चैकत्र संभवति । एकादशात्मकः एकादशमूर्तिः । शम्भुः रुद्रः। देवेशो । ब्रह्मा । ब्रह्मर्षिपरिवारितः तत्र वसति । इयं च क्रिया सर्वत्रापि संबध्यते । यद्यत्र कश्चित् प्रकरणाभावात् विष्णुरत्र नोच्यत इति कथयेत् तर्हि रुद्रोपि नोच्येत । कथमिति चेत् ? शं भावयतीति शम्भुरिति व्युत्पत्त्या "शम्भू ब्रह्मत्रिलोचनौ " इति कोशकारवचनाच्च सर्वाण्यपि विशेषणानि ब्रह्मपराणि ।
भगवानपि विश्वात्मा शम्भुरेकादशात्मकः । ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः॥५९॥ न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः । अन्येषामपि भूतानां नातिकामति वै गतिः ॥६॥
स हि सोमगिरिनाम देवानामपि दुर्गमः । तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥६१ ॥ भवेयरिति ॥५९ ॥ रामानु०-विश्वात्मा विश्वशरीरकः । भगवान् भगवच्छब्देन पाइगुण्यपरिपूर्णों वासुदेवोऽभिधीयते । तत्र तस्यैव मुख्यत्वात् । तदुक्तं श्रीविष्णुपुराणे-" एवमेव महान् शब्दो मैत्रेप भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥” इति । एकादशात्मकः एकादशमूर्तिः शम्भुः । देवेशो ब्रह्मा । ब्रह्मर्षिपरिवारितः तत्र वसति । वसतिक्रिया पूर्वत्रापि संबध्यते । ब्रह्मर्षिपरिवारित इत्येतच्च भगवान् शम्भुरित्पत्रापि संवध्यते । अन्यथा तस्य सन्निहितब्रह्ममात्रसंबन्धे आद्ययोरेकैकविशेषणत्वं तृतीयस्य द्विविशेषणत्वमिति बैरूप्यं । स्यात् ॥ ५९॥ न कथञ्चनेति । कुरूणामुत्तरेण " पष्ठयपीष्यते " इत्यनेनैनपा योगे षष्ठी । अन्येषामपि शक्तिविशेषविशिष्टदैत्यादीनामपि । सूर्यप्रभया विज्ञेयो देशः तपता विवस्वतेवेति योजना ॥१८॥ भगवान नारायणः रूदनामेदम् । स हि भगवच्छब्देन झटिति प्रतीयते । अयमत्र पदान्वयः-विश्वात्मा | भगवान ब्रह्मर्षिपरिवारितस्तत्र वसति । एकादशात्मकः शम्भुः ब्रह्मर्षिपरिवारितस्तत्र वसति । देवेशो ब्रह्मा ब्रह्मर्षिपरिवारितस्तत्र वसतीति योजना ॥ टी०-भग बानित्यादि । भावान् षड्गुणैश्वर्यसम्पन्नः ममा वेदात्मकः शम्भुः शिवः तत्र वसतीत्याशयः॥१९॥ न कथचनेति। वः युष्माभिः । अन्येषामपि शक्तिविशेषविशिष्टदेत्यादीनामपि ॥६०॥६॥ I स-भगवान् स्वोचितश्वर्यादिगुणः । विश्वामा समस्तमनोनियामकः । एकादशात्मकः तणस्वामी । शम्भुस्ता वसति । अनेनात्र भगवच्छब्दस्य श्रवणात्तस्य नारायणे रुवस्वास एवान तेन पाहा इति निर ॥१२॥ स्तम् । “ एनस्यां साधि सम्पापा भगवान् भूतभावनः । परीतो भूतपापतिः" इत्यादी भागवतादी मवेपि भगवच्छब्दप्रयोगात् । " अन्यतमो मुकुन्दाको नाम लोके भगवरपदार्थः " इति तु निरवधिक श्वर्यादिमबोधकमागवच्छन्दविवक्षया प्रवृत्तमिति न तद्विरोधः । ब्रह्मा च वसति ॥ १९ ॥
For Private And Personal Use Only

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699