Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भान्तीति शेषः ॥४५॥ सर्वेति । नगोत्तमैः पर्वतश्रेष्ठैः। अवगाढाः प्रविष्टा इति निम्नगाविशेषणम् ॥४६॥ पत्ररथाकुलाः । पक्षिभिराकुलाः सर्वकामान् सर्वाभीष्टान् ॥४७॥४८॥ रामानु-नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः इति पाठः । नगोत्तमाः वृक्षश्रेष्ठाः ॥ ४८ ॥ मुक्तेति । सर्वर्तुसुखसेव्यानि हेमन्तातुष्वपि नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः। दिव्यगन्धरसस्पर्शाः सर्वकामान स्रवन्ति च ॥४७॥ नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥४८॥ मुक्तावैडूर्यचित्राणि भूषणानि तथैव च । स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च । सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥४९॥ महार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः । शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥५०॥ मनाकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः । पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥५॥ स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः। गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा । रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ १२ ॥ सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । सर्वे कामार्थसहिता वसन्ति सहयोषितः ॥५३ ॥ गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः । श्रूयते सततं तत्र सर्वभूतमनोहरः॥५४॥ तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः। अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥५५॥ समतिक्रम्य तं देशमुत्तरः पयसानिधिः ॥ ५६॥ तत्र सोमगिरिनाम मध्ये हेममयो महान् । इन्द्रलोक गता ये च ब्रह्मलोकगताश्च ये। देवास्तं समवेक्षन्ते गिरिराज दिवं गताः॥५७॥ स तु देशो विमूर्योऽपि तस्य भासा
प्रकाशते । सूर्यलक्षम्याऽभिविज्ञेयस्तपतेव विवस्वता ॥ ५८॥ सुखेन सेवितुं योग्यानि ॥ ४९-५२॥ सर्व इति । सहयोषितः योपित्सहिताः ॥५३॥ रामानु०-सहयोपित इत्येतदेकं पदम् ॥ ५३॥ गीतेति । सोत्कृष्टहसित स्वनः उत्कृष्टहासशब्दसहितः ॥५४॥ तत्रेति । असत्प्रियः अविद्यमानाङ्गनः । गुणाः सुखादयः ॥ ५५ ॥ समतिकम्येति । पयसानिधिः लवण समुद्रः, अस्तीति शेषः ॥५६॥ तत्र लवणसमुद्रे । मध्ये मध्यदेशे। ये दिवं गता इत्यनुपज्यते ॥१७॥ स देशः विसूोपि रात्रौ विगतसॉपि श्रेष्ठः ॥४६ ॥ पत्ररथाः पक्षिणः ॥ ४७-४९ ॥ नगोत्तमाः वृक्षश्रेष्ठाः ॥ ५०-५५॥ उत्तरः पयसानिधिः उत्तरलवणसमुद्रः, अस्तीति शेषः ।। ५६॥ तत्र लवणसमुद्रे मध्ये मध्यप्रदेशे ॥५७ ॥ स देशो विसोपि रात्रौ विगतसूर्योपि विगतसूर्यकिरणोपीति वा । तस्य सामगिरेः भासा प्रकशते । कथमिव ! सूर्यलक्ष्म्याभिविज्ञेयः
।
For Private And Personal Use Only

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699