Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
wwww.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
वायुष्माभिः, न गन्तव्यम् ॥ ६० ॥६॥ एतावत् उत्तरकुरुदेशपर्यन्तम् । ततः परम् उत्तरकुरुदेशात् परम् । समुद्रद्वीपादिकम् अभास्करममर्यादं च प्रदेशं न जानीमः । ततः परस्य देशस्य सर्वगन्तुमशक्यत्वेन मयापि अनवगतत्वादिति भावः ॥ ६२ ॥ सर्वमिति । यदन्यदपि नोक्तं च तत्रापि क्रियता मतिः, गम्यत्वेनोक्तप्रदेशानां यत्पादिकमनुक्तं तत्रापि अन्वेषणे मतिः कर्तव्येत्यर्थः ॥ १३॥ ततः अन्वेषणानन्तरम् । विदेहजादर्शनजेन कर्मणा । एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम् ॥६२ ॥ सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् । यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥ ६३॥ ततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम् । कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥६४॥ ततः कृतार्थाः सहिताः सबान्धवा मयाऽचिताः सर्वगुणमनोरमैः। चरिष्यथोवी प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥६५॥
इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४३॥
"
"
दाशरथेमहत्प्रियं कृतं भविष्यति । मम चापि ततः दाशरथिप्रियात् महत्तरं प्रियं कृतं भविष्यतीति योजना ॥ ६४ ॥ भूतधराः प्राणिभृतः, प्राणिभि| रुपजीव्या इति यावत् ॥६५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने विचत्वारिंशः सर्गः ॥४३॥ एतानत् उत्तरकुरुदेशपर्यन्तम् । ततः परम् उत्तरकुरुदेशात्परं समुद्रीपादिकम् अस्ति । अभास्कर खाररहितम अमर्यादम् । अज्ञातमर्यादाप्रदेश न वजानीमः, ततः परस्य देशस्य सर्वैर्गन्तुमशक्यत्वेन मयाप्यनवगतत्वादिति भावः ॥६२| सर्वमिति १पि नोक्तं च तत्रापि क्रियता मतिः, गम्यत्वेनोक्तप्रदे शानां यावत्पार्धादिकमनुक्तं तत्राप्यन्वेषणे मतिः कर्तब्येत्यर्थः॥६॥६॥ नत इति । भूतधराः प्राणमुद्धरामाणिभिरुपजीव्याः सन्तः उर्वी चरिष्यथेति सम्बन्धः भूतधरामिति पाठे उ/विशेषणम्॥६५॥इति श्रीमहेश्वरतीर्थविरचि० श्रीरामायणतत्वदीपिकाख्यायो किष्किन्धाकाण्डप्याख्यायां त्रिचत्वारिंशस्सर्गः ॥४३॥ स०-भूतधरा:-धरतीति पराः भूतस्य धराः नीतालाभेन यथार्थवचनवरा: न्यापनार्गस ३।। * भूतं नादी लाचारीपाये मयोपमान पोः " तिथि: ॥५॥
For Private And Personal Use Only

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699